SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४८ सूत्रकृताङ्गसूत्रे मूलम्-सुयं मे आउसं तेण भगवया एवमक्खायं इह खलु आहारपरिणाणामज्झयणे, तस्ल णं अयमद्वं-इह खलु पाईणं वा४ सबओसव्वावंति चणं लोगंलिचत्तारि बीयकाया एवमाहिति, तं जहा-अग्गबीया मूलबीया पोरबीया खंबीया, तेसिं च णं अहाबीए णं अहावगालेणं इहेगइया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउति। तेजीवा तेसिंणाणाविहजोणियाणं पुढ. वीण सिणेहमाहात, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वस्तइसरीरं। गाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिबिद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं। अवरेऽवि यणं तेसि पुढविजोणियाणं रुक्खाणं सरीराणाणावण्णा णाणागंधा णाणारसा गाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीति मकवायं ।सू. १४३। छाया-श्रुतं मया आयुष्मता तेन भगवता-एव माख्यातम् इह खलु आहारपरिज्ञानामाध्ययनम् तस्य खलु अयमर्थः, इह खलु प्राच्यां वा ४ सर्वतः सर्वस्मिश्च खलु लोके चत्वारो बीनकाया एवमाख्यायनो, तद्यथा अग्रवीनाः मूलबीजाः पर्वबीजाः स्कन्धबीजाः। तेषाश्च खलु यथाबीजेन यथाऽवकाशेन इहै कतये सवाः पृथिवीयो. निकाः पृथिवीसम्भवाः पृथिवीव्युत्क्रमाः तद्योनिकाः तत्प्तम्भवास्तव्युत्क्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधयोनिकासु पृथिवीषु वृक्षतया विवर्तन्ते । ते जीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरमप्शरीरं तेजः शरीरं वायुशरीर वनस्पतिशरीरम् । नानाविधानां त्रसस्थावराणां माणानां शरीरमचित्तं कुर्वन्ति परिविध्वस्तं तच्छरीरं શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy