SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ३४९ पूर्वाहारितं स्ववाहारितं विपरिणतं सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां पृथिवीयो निकानां वृक्षाणां शरीराणि नानावर्णानि नानागन्धानि नानारसानि नानास्पर्शानि नानासंस्थानसंस्थितानि नानाविधशरीरपुद्गरुविकारितानि । ते जीवाः कर्मोपपन्नाः भवन्तीत्याख्यातम् ॥ ०१-४३ ॥ टीका - सुधर्मस्वामी जम्बूस्वामिनं कथयति - भगवान् श्रीमहावीरः- आहारपरिज्ञानामकाऽध्ययनस्य वर्णनं कृतवान् । इहलोके बीज कायनामको जीवो भवति, तस्य शरीरं बीजमेत्र अतः स बीजकाय इति कथ्यते । स च चतुर्विधः - अग्रबीजो मूलबीजः पर्वबीजः स्कन्धबीजश्च इत्यमुमेवाऽभिप्रायं दर्शयति- 'सुयं मे' इत्यादि 'आउसणं भगवया' आयुष्मता भगवता महावीरस्वामिना तीर्थकरेण, 'एवमक्खायं' एवं वक्ष्यमाणप्रकारेणाख्यातं सदसि कथितम्, 'सुयं मे' तन्मया सुधर्मस्वामिना श्रुतम् इह खलु आहार वरिष्णाणा मझवणे' इह खलु आहारपरिज्ञानामकाऽध्ययनम् । आहारस्य स्वीयकर्त्तव्यत्वाऽकर्त्तव्यत्वस्य प्रतिपादनात् - एतस्याऽध्ययनस्य 'आहारपरिज्ञा' इति नाम भवति । 'तस्स णं अयमद्वे' तस्या टीकार्थ- सुधर्मा स्वामी जम्बू स्वामी से कहते हैं - भगवान् श्री महावीर ने आहार परिज्ञा नामक अध्ययन का वर्णन किया है। इस लोक में बीजकाय नामक जीव होता है। उसका शरीर बीज ही होता है, अनएव वह बीजकाय कहलाना है । वह चार प्रकार का है-अग्र बीज, मूलबीज, पर्वबीज और स्कंधबीज । इसी अर्थ को सूत्रकार दिख लाते हैं- आयुष्मान् भगवान् महावीर स्वामीने इस प्रकार समवसरण में कहा है। मैंने (सुधर्मा स्वामी) ने भगवन्मुखसे हे जम्बू ! सुना है। यहां आहार परिज्ञा नामक अध्ययन है । इस अध्ययन में आहार के संबंध में कर्त्तव्य अकर्त्तव्य का प्रतिशदन करने के कारण इस अध्ययन का नाम 'आहारपरिज्ञा' है । इस अध्ययन का यह अर्थ है ટીકાથ—સુધર્માવામી જ બૂસ્વામીને કહે છે કે-ભગવાન શ્રી મહાવીર સ્વામીએ આહાર પરિજ્ઞા નામના અધ્યયનનું વર્ચુન કરેલ છે. આ લેકમાં ખીજકાય નામના જીવા હાય છે. તેનુ' શરીર ખીજ રૂપ જ હાય છે, તેથી જ ते श्रीनहाय देवाय छे. ते यार प्रहारना है— अमीन, भूसमीन, पर्वणी, અને સ્કંધખીજ, આ જ વિષય હવે સૂત્રકાર મતાવે છે. આયુષ્માન્ ભગવાન્ મહાવીર સ્વામીએ આ પ્રમાણે સમવસરણમાં કહેલ છે. મે' (સુધર્મા સ્વામી)એ હે જમ્મૂ ભગવાન્ પાંસેથી સાંભળ્યુ છે. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ *
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy