SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सम्पार्थचोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ३३५ संडासगं संसरियं कुन्जा' नो संदशकं सांसारिक कुरुत-संदेशकसाहाय्येन-संदंशकस्य वलेन मा गृहत। 'जो बहुअग्गिमणियं कुज्जा' नो अग्निस्तम्भनं कुरुत 'यो बहुसाहम्मिययेयावडियं कुज्जा' नो सार्मिकवैयावृत्यं कुरुत, स्वधार्मिकान् अने. नाग्निना उपकारं मा कुरुत, 'णो बहुपरधम्मियक्यावडियं कुन्जा' परधार्मिकाणां वैयावृत्यमपि नो कुरुत, किन्तु-'उज्जुयाणियागपडिकन्ना अमायं कुम्बमाणा पाणि पसारेह' नाजुकाः नियागपतिपन्नाः अमायां कुर्वाणाः पाणि प्रसारयत, 'इइ बुता' इत्युत्ता से पुरिसे' स पुरुष: 'तेसिं पावाहुयाणं' तेषां मागदुकानाम् 'ते' ताम् 'सागणियाण इंगालाणं पाई साग्निकानामगाराणां पात्रीम् 'बहुपडिपुन्न अयोम एणं' परिपूर्णामयोमयेन लोहनिर्मितेन 'संडासएणं' संदंशकेन 'गहाय' गृहीत्वा 'पाणिसु निसिरई' पाणिषु निसृजति-हस्ते प्रक्षिपति, तएणं तं पावादुया आइगरा धम्माणं णाणापन्ना' ततः खलु ते पावादुकाः धर्माणामादिकरा नानाप्रज्ञाः 'जाव णाणा अज्झवसाणसंयुत्ता' यावन्नानाऽध्यवसानसंयुक्ताः 'पाणिं पडिसाहरंति' पाणि -हस्तं प्रतिसंहरन्ति-हस्तौ संकोचयन्ति-वहितः पृथक्कुर्वन्ति 'तए ण से पुरिसे' तदनु स पुरुष: 'ते सव्वे पावाउए' तान् सर्वान् मावादुकान 'आइगरे धम्माणे' आप लोग थोड़े समय तक अपने-अपने हाथ से पकड़िए । संडासी की सहायता मत लीजिए । अग्नि का स्तंभन भी मत कीजिए। साधर्मिकों का वैयावृत्य मत कीजिए अर्थात् इस अग्नि से अपने सार्मिकों का उपकार न कीजिए। और न पर धार्मिकों का वैयावृत्य कीजिए। किन्तु सरल एवं मोक्षाराधक बन कर कपट न करते हुए हाथ फैलाइए। इस प्रकार कह कर वह पुरुष उन धर्म की आदि करने वाले परवादियों के हाथों में उस अग्नि के अंगारों से परिपूर्ण भाजनों को संडासी से पकड़ कर रखने लगे, तब वे धर्म की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चयों वाले परથોડા થોડા સમય સુધી પિત પિતાના હાથથી પકડ, સાડસીનું સહાયપણું લેવું નહીં. અશ્ચિનું સ્તંભન પણ ન કરવું. અર્થાત્ તે અગ્નિથી પિતાના સાધર્મિકેનું વૈવાવૃત્ય કરો પરંતુ સરળ અને મેક્ષારાધક બનીને કપટ ન કરતાં હાથ ફેલાવે અર્થાત્ હાથ ધરે. આ પ્રમાણે કહીને તે પુરૂષ તે ધર્મના આદિ કરવાવાળા પરવદિન હાથોમાં તે અગ્નિના અંગારાથી પરિપૂર્ણ–ભરેલા પાત્રોને સાંડસીથી પકડીને રાખવા લાગ્યા. ત્યારે તે ધર્મના આદિ કરવાવાળા અનેક પ્રકારની પ્રજ્ઞાવાળા, થાવત્ અનેક પ્રકારના નિશ્ચયવાળા પરવાદિયે પોતાના હાથને સંકેચીને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy