SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३४ सूत्रकृताङ्गसूत्रे सम्वे एगो चिट्ठति' एकं महान्तं मण्डलिवन्धं कृत्वा सर्वे एकत स्तिष्ठन्ति-स्वमतपचारार्थ समुदिता एकत्र तिष्ठन्तीत्यर्थः, योकत्र कचिरस्थाने सर्व इमे उपविष्टारो भवेयुः तदा इमान् कोऽपि पुरुषः पृच्छेत्-भो भोः ! एक वहिपूर्णपात्रं हस्ते कुरुत, ता ते तथा कुर्युः तत स्तेषां इस्तौ अधक्ष्यतः-ततः केचन वदन्ति अहो अत्याहितम्, भवतो हस्तौ प्रज्वलितो। स वदति तावता का हानिः, ते वदन्ति तव पोडा जायते । ततस्तान संबोध्यमबोधयन स आह-यथा वह्निसंपर्काद्भवतामङ्गपीडा तथैव सर्वेषां प्राणिनामपि असुमता पीडा जायते । तस्मान केऽपि जीवाः पीडनीयाः, संहता:अनुमेव दृष्टान्तमुपादाय सर्वे जीवा रक्षणीया:-अहिंसेव पालनीया. दया च भूतेषु विधेया। कश्चिदेक आस्तिकस्तान प्रतिबोधयितुमाह-'परिसे य' इत्यादि । 'पुरिसे य' पुरुषश्चैकः 'सागणियाणं इंगालाण' साग्निकानामगाराणाम् ‘पाई' पात्रीम् 'बहुपडिपुन्नं अमोमएणं' वहिपतिपूर्णाम् अयोमयेन 'संडासएण' संदंश केनलोहदण्डेन 'गहाय' गृहीत्वा 'ते सन्वे' तान् पावादुकान्-अनेकपकारक-मतवादिनः 'आइगरे धम्माण' धर्माणामादिकरान् ‘णाणापन्ने' नानापज्ञान 'जाव णाणाझव. साणसंयुत्ते' यावन्-नानादुध्यवसानसंयुक्तान् ‘एवं क्यासी' एवमवादी-तान् भागदुकान्-एवं कथितवान्-पुरुषोऽग्निपात्रं गृहीत्वा 'हं भो पावाउया' हे मोः पावादुका:- भो भोः नानामतावलम्बिन: ! 'आइगरा धम्माणं' धर्माणामादिकराः, 'णाणापन्ना' नानापज्ञ : 'जाव णाणाअज्झासाणसंजुत्ता' यावन्नानाऽध्यवसानसंयुक्ताः, 'इमं ताव तुम्भे सागणियाणं इंगालाणं पाई' इमां तावद् यूयं साग्नि कानामकाराणां पात्रीम्, 'बहुपडिपुन्न' बहुपतिपूर्णाम् 'गहाय' गृहीत्वा 'मुहुनयं मुहुत्तयं मुहूर्तकं मुहूतकम् 'पाणिणा धरेह' पाणिना धरत-हस्तेन ग्रहणं कुरुत 'यो ये सब प्रावादुक गोल चक्कर बना कर एक स्थान पर बैठे हों ऐसे समय में कोई पुरुष अग्नि के अंगारे से परिपूर्ण भाजन को लाहे की संडासी से पकड़ कर उन धर्मों की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चय वाले प्रावादकों से कहेहे परवादियों ! अग्नि के अंगारों से भरे हुए इस भाजन को लेकर આ સઘળા “પાવાદુક વાદીઓ ગોળ ચક્ર બનાવીને એક સાથે બેઠા હોય તેવા સમયે કે પુરૂષ અગ્નિના અંગારાથી ભરેલા પાત્રને લેખંડની સાંડસીથી પકડીને તે ધર્મોના આદિ કરવાવાળા, અનેક પ્રકારની પ્રજ્ઞા બુદ્ધિ વાળ, યાવત્ અનેક પ્રકારના નિશ્ચયવાળા “પ્રાવાદુકે' વાદીને કહેવામાં આવે કે-હે પરવાદિયે ! અગ્નિના અંગારાથી ભરેલા આ પાત્રને લઇને તમે श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy