SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २२ सूत्रकृताङ्गसूत्रे आनुपूा उत्थितं यावत् प्रतिरूपम् । तान् तत्र त्रीन् पुरुषजातान् पश्यति पहीणान तीराद् अमाप्तान् यावत् से ये निषण्णान् । ततः खलु स पुरुष एवमवादी अहो खलु इमे पुरुषा अखेदज्ञाः यावन्नो मार्गस्य गति पराकमज्ञाः यस्मादेते पुरुषा एवं मन्यन्ते वयमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामः । न च खलु पद्मभरपुण्डरी. कमेवमुन्निक्षेप्तव्यं यथा खलु-एते पुरुषा मन्यन्ते । अहमस्मि पुरुषः खेदज्ञो यावन्मार्गस्य गतिपराक्रमज्ञः, अहमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा, इत्युक्त्वा स पुरुषः तां पुष्करिणी यावद् यावच्च खलु अभिकामति तावत् तावच्च खलु महदुदकं महान् सेयो यावन्निषण्णश्चतुर्थः पुरुषजातः ॥ सु०५॥ टीका-'अहावरे चउत्थे पुरिसजाए' अथाऽपर श्चतुर्थः पुरुष नातः तृतीयान्तस्य वृत्तान्तकथनतः पश्चा च्चतुर्थः पुरुषस्य अविदितत्तान्तमुपवर्णयति । 'अहपुरिसे' अथ पुरुष 'उत्तराओ दिसाओ' उत्तरस्या दिशः 'तं पुक्खरिणि' तो पुष्करिणीम् 'आगम्म' आगत्य 'तीसे पुक वरिणीए' तस्याः पुस्करिण्याः 'तीरेठिच्चा' तीरे स्थित्वा 'पासई' पश्यति, एकः कश्चिदज्ञात नामक उत्तरदिशात: आगतः, आगत्य च तादृश पुष्करिण्या उत्तरतीरे स्थितः पश्यति । किं पश्यति तत्राह-'तं महमेकं पउमवरपोंडरीयं' तन्महदेकं पद्मरपुण्डरीकम् 'अणुपुवुटियं' आनुपूा उत्थितम्-विलक्षणरचनोपपेतम् 'जाव पडिरूवं' यावत्पतिरूपम्, विशिष्टरचनया युक्तम् अतिमनोहरं वगन्धादिभिः, प्रासादिकं दर्शनीयमभिः तीन पुरुषों का वृत्तान्त कह कर अब चौथे का वृत्तान्त कहते हैं । 'अहावरे च उत्थे पुरिसजाए' इत्यादि। टीकार्थ-- यह चौथा पुरुष उत्तर दिशा से पुष्करिणी के समीप आया और किनारे पर खड़ा होकर देखता है-यह प्रधान उत्तम पुण्ड रीक है। वह विलक्षण प्रकार की रचना से युक्त है यावत् प्रतिरूप है अर्थात् अत्यन्त मनोहर है, उत्तम वर्ण गंध आदि वाला, मासादिय, दर्शनीय, अभिरूप और प्रतिरूप है। इस प्रकार उसने उम उत्तम ત્રણ પુરૂષની વાત કહીને હવે ચેથા પુરૂષનું વૃત્તાંત કહેવામાં આવે है. 'अहावरे चउत्थे' त्यादि ટીકાર્થ – પુરૂષ ઉત્તર દિશાએથી છે વાવની નજીક આવ્યું. અને તેના ઉત્તર કિનારે ઉભે રહીને તે કમળને જુવે છે. અને વિચારે છે કેઆ પ્રધાન ઉત્તમ પુંડરીક-કમળ છે. તે વિલક્ષણ પ્રકારની રચનાથી યુક્ત છે. થાવત્ પ્રતિરૂપ છે. અર્થાત અત્યંત મનોહર છે. ઉત્તમ વર્ણગંધ વિગેરેવાળું માસાતીય, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પ્રકારના તે ઉત્તમ અને श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy