SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरी कनामाध्ययनम् २१ निषण्णः-निमग्नः। तच्चे पुरिसजाए' एषः तृतीयः पुरुषजातः, यथा तो पुरुषको निपगौ-निमग्नी आस्ताम्, तथैवाऽयपि तृतीय पुरुषो दध्मातः पङ्के निमग्नः । सू. ४ मूलम्-अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्म तं पुक्खरिणिं, तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवरपोंडरीयं अणुपुवुट्रियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाए पासइ पहीणे तीरं अपत्ते जाव सेयंसि णिसन्ने । तए णं से पुरिसे एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्त गइपरकम' जणं एए पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खि. स्तामो। णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खयन्ने जाव मग्गस्स गइपरकमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खि. स्सामि तिकट्ठ इइ वुच्चा से पुरिसे तं पुक्ख रिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाव णिसन्ने चउत्थे पुरिसजाए ॥५॥ छाया-अथापर चतुर्थः पुरुष जातः, अथ पुरुष उत्तरस्याः दिश आगत्य तां पुष्करिणों तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् से वह कीचड़ में फंस गया और शोक सोगर में डूब गया। यह तीसरे पुरुष की कहानी है। जैसे पहले वाले दो पुरुष कीचड़ में फंस कर दुःखी हुए उसी प्रकार यह तीसरा भी दुःखी हो गया ।४॥ વાવના કાદવમાં ફસાઈ ગયે, અને શેક સાગરમાં ડૂબી ગયો. આ ત્રીજા પુરૂષની વાત છે. જેમ પહેલા બે પુરૂષ કાદવમાં ફસાઈને દુઃખી થયા એજ પ્રમાણે આ ત્રીજો પુરૂષ પણ દુઃખી થઈ ગયો. ૪ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy