SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे विविधप्रकारकाः मनुष्याः भवन्ति 'तं जहा ' तद्यथा - 'अपिच्छा' अल्पेच्छा:अल्पाः - स्तोकाः परिग्रहारम्भेषु इच्छा -अन्तःकरणवृत्ति येषां ते तथा, ईषदिच्छावन्तः, 'अप्पारंभा' अल्पारम्माः - अल्पः आरम्भः कृष्यादिना पृथिव्यादिजीवोपमर्दों येषां ते तथा, 'अपपरिग्गदा' अल्पपरिग्रहाः - अलाः परिग्रहः- धनधान्यादिस्वीकाररूपो येषां ते तथा, 'धम्मिया' धार्मिकाः- धर्मेण प्राणातिपातादि विरमणरूपेण चरन्ति ये ते तथा, 'धम्माणुया' धर्मानुगाः- धर्ममनुगच्छन्ति ये ते तथा, 'जाव' यावत् - यावत्पदात्- 'धम्मिट्ठा' धर्मेष्टाः- धर्म एव इष्टः- प्रियो येषां ते तथा, 'धम्मक्ख'ई' धर्मरूपातयः - धर्मात् रूपातिः - प्रसिद्धि र्येषां ते तथा, अथवा धर्मख्यायिनः धर्म - श्रुतचारित्राख्यमाख्यान्ति भव्येभ्यः प्रतिपादयन्ति ये ते तथा, 'धम्मप्पलोई' धर्मप्रलोकिनः - धर्ममेव प्रलोकयन्ति पश्यन्ति ये ते तथा, 'धम्मपलंजणा' धर्मपरञ्जनाः, धर्मे मरज्यन्ति - आसज्जन्ति ये परायणा स्ते तथा, 'धम्म समुयायार।' धर्मसमुदाचाराः - धर्मः समुदाचारः - सदाचारो येषां ते तथा 'धम्मेणं चैव विति कप्पेमाणा' धर्मेण चैव वृत्तिं जीविकाव्यवहारं कल्पयन्तः - कुर्वन्त इति यावत् । 'विहरंति' विहरन्ति समयं यापयन्ति । कथम्भूताः मिश्ररक्षाऽवलम्बिनः देशविरता स्तत्राह - 'सुसीला' सुशीलाः- शोभनाचारवन्तः 'सुनया' सुन्नताःकोई-कोई मनुष्य ऐसे होते हैं, जो अल्प इच्छा वाले, अल्प आरंभकृषि आदि के द्वारा जीवघात रूप सावद्य व्यापार वाले अल परिग्रह वाले अहिंसा आदि धर्म का आचरण करने वाले, धर्मानुगामी, धर्मनिष्ठ-धर्म प्रेमी, धर्म का कथन करने वाले अथवा धर्म के कारण ख्याति प्राप्त करने वाले, धर्म से प्रसन्न होने वाले धर्मपरायण, धर्म का समीचीन आचरण करने वाले, धर्म पूर्वक ही अपनी आजीविका करते हुए यावत् विचरते हैं । मिश्रपक्ष का अवलम्बन करनेवाले देशविरति श्रावक कैसे होते हैं ? शोभन आचार वाले, शोभन व्रतों वाले, सरलता से प्रसन्न होने અને ઉત્તર દિશામાં કાઇ કાઈ મનુષ્યે એવા હાય છે, જે અલ્પ ઈચ્છાવાળા, અલ્પ આરંભ–કૃષિ ખેતી વિગેરે દ્વારા જીવઘાત રૂપ સાદ્ય વ્યાપાર વાળા, અલ્પ પરિગ્રહવાળા અહિંસા વિગેરે ધર્મનું આચરણુ કરવાવાળા, ધર્માનુગામી, ધનિષ્ઠ ધર્મ પ્રેમી, ધર્મનું કથન કરવાવાળા, ધર્મને જ દેખ વાવાળા, ધર્મ થી પ્રસન્ન થવાવાળા, ધર્મ પરાયણ, ધર્મનું સારી રીતે આચરણુ કરવાવાળા, ધમ પૂર્વક જ પેાતાની આજીવિકા ચલાવતા થકા વિચરે છે. મિશ્રપક્ષનુ અવલ’ખન કરનારા દેશ વિરતિ શ્રાવક કેવા હોય છે ? શાલન આચારવાળા, સારા વ્રતાવાળા સરલપણાથી પ્રસન્ન થવાને ચેાગ્ય શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ ३१८ ---- -
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy