SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. २ क्रियास्थाननिरूपणम् २९५ वणकरा' परमाणपरितापन कराणि - प्राणातिपातसाधनवराणि कर्माणि 'कज्जंति' क्रियन्तेऽज्ञानिभिः 'तओ वि पडिविरया जान जीवार' तत स्तादृशप्राणातिपातक्रियातः प्रतिविरतास्ते भवन्ति यावज्जीवनम् से जहाणामए' तद्यथानाम 'अणगारा' अनगारा :- ते धार्मिकपुरुषाः गृहपरिवारादिभिर्विरहिताः सन्तः 'भगवंतो ' भगवन्तः- भाग्यवन्तो भवन्ति 'इरियासमिया भासासमिया' ईयसमिता भाषासमिता:- ते ईर्यासमितेर्माषासमितेश्व सम्ब परिपालका भवन्ति 'एसणासमिया' एषणासमिताः ' आयाणभंड मत्तणिकखेवणास मिया' आदानमाण्डमात्रानिक्षेपणासमिताः - धर्मोपकरण पात्रवस्त्रादीनां ग्रहणस्थापन समितिभिर्युक्ताः भवन्ति 'उचारपासवण खेल सिंघाण जल्लपडिडावणिया समिया' उच्चारस्रवण खेल सिंघाण मलपतिष्ठापनसमिताः- मूत्रपुरीषष्ठीवन शरीरमलादिशास्रोक्तप्रतिष्ठापन समितिभिर्युक्ताः सदा भवन्ति । 'मणसमिया' मनःसमिताः ' वयस मिया' वचःसमिताः 'कायसमिया' कायसमिताः 'मणगुत्ता' मनोगुप्ताः 'वयगुत्ता, बचोगुप्ताः 'कायगुत्ता' कायगुप्ताः- मनोवाक्कायगुमां इत्यर्थः, 'गुत्ता' गुप्ताः सर्वेभ्य आस्रवेभ्यः 'गुसिंदिया' गुप्तेन्द्रियाः- गुप्रानि- विषयभोगेभ्य इन्द्रियाणि श्रोत्रादीनि येषां पापी लोग जिन सावद्य एवं अवोधिजनक कर्मों को करते हैं उनसे यावज्जीवन निवृत्त होते है। वे धर्मनिष्ठ पुरुष अनगार अर्थात् गृहपरिवार आदि से रहित होते हैं, भाग्यवान् होते हैं, ईर्घासमिति भाषा समिति एषणा समिति आदान भाण्डामात्रनिक्षेपण समिति, उच्चार प्रस्रवणखेलसिंघाण मलप्रतिष्ठापना समिति से अर्थात् पांचों समितियों से युक्त होते हैं। मन वचन और कायकी समिति से युक्त होते हैं । मनोगुप्त वचनगुप्त और कायगुप्त होते हैं । समस्त आस्रवों से गुप्त होते हैं। अपनी इन्द्रियों को विषयों से गोपन करके रखते हैं । नव वाड़ो के પાતના જીવન પર્યંન્ત ત્યાગ કરવાવાળા, તથા બીજા પાપી લેાકેા જે સાવધ અને અખધિ જનક કર્મો કરે છે, તેનાથી છત્રન પન્ત નિવૃત્ત રહે છે. તે ધનિષ્ઠ પુરૂષા અનગાર અર્થાત્ ઘર અને પરિવાર વિગેરેથી રહિત હૈાય છે. ભાગ્યવાન્ ડાય છે. ધૈર્યાં સમિતિ, ભાષા સમિતિ, એષણા સમિતિ આદાનભાણ્ડ માત્ર નિક્ષેપણા સમિતિ, ઉચ્ચાર પ્રસ્રવણુ ખેલ સિંઘાણ મલ પ્રતિષ્ઠાપના સમિતિથી અર્થાત્ પાંચે પ્રકારની સમિતિયાથી યુક્ત દાય छे. भन, वयन, भने यसभितिथी युक्त होय छे भनो गुप्त, वयन शुभ અને કાયચુસ હાય છે. સઘળા આસ્રવેાથી ગુપ્ત હાય છે, પેાતાની ઇન્દ્રિ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy