SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९४ सूत्रकृताङ्गसूत्रे स्वानस्य 'धम्मपकाखस्स' धर्मपक्षस्य 'विभंगे' विभङ्गः 'एवमाहिज्जई' एचम्वक्ष्यमाणपकारेण आरूपायते, इह-अस्मिन् लोके, खलु इति वाक्याऽलङ्कारे। 'पाईणं वा' माच्यादिदिगविभागेषु चतुर्यु 'संतेगइया मगुस्सा भवंति' सन्त्येकतये मनुष्या भवन्ति । 'तं जहा' तद्यथा-'अणारंमा' अनारम्मा:-नाऽस्ति आरम्भापाणिनामुपघातादिर्येषां तेऽनास्म्माः , 'अपरिग्गडा' अपरिग्रहा:-परिग्रहरहिताः 'धम्मिया' धार्मिका:-धर्मानुष्ठाने रताः 'धम्माणुया' धर्माऽनुगा:स्वयं धर्ममाचरन्ति-परानपि तदर्थ प्रयोजयन्ति 'धम्मिट्ठा' धर्मिष्ठा:-धर्ममेव स्वेष्टं मन्यमानाः, 'जाव' यावत् 'धम्मेगं चेव वित्ति कप्पेमाणा बिहरंति' धर्मेण चैव वृत्तिम्-आजीविका कल्पयन्तो चिरहन्ति-जीवनं यापयन्ति, 'सुपीला' सुशीला:सम्यक्शीलवन्तः 'सुव्वया' मुत्रताः-सम्यम्व्रतवन्तः 'सुपडियाणंदा' सुपत्यानन्दा:-सुपसन्नाः शीघ्रमानन्दवन्तः 'सुसाहू' सुसाधाः 'सम्बो पाणाइवायाभो पडिविरया' सर्वनः प्राणातिपातात्-जोवहिंसादिव्यापारात् प्रतिविरताः-निवृत्ताः 'जावज्जीवार' यावज्जीवनम् 'जाव जे यावन्ने तहपगारा' यावद् यानि यावन्ति चात्यैः-अधार्मिकपुरुषैः तथामकाराणि 'सावज्जा' सावधानि पापजनकानि 'अवो. हिपा' अबोधिकानि-केवलमज्ञानभावयुक्तानि 'कम्मंता' कर्माणि 'परपाणपरिया. विचार इस प्रकार कहा गया है इस संसार में पूर्व आदि दिशाओं में अनेक प्रकार के लोग निवास करते हैं, जैसे-अनार भी अर्थात् जीवों के घातकारी व्यवहार न करने वाले, अपरिग्रह, धर्मानुष्ठान में रत, स्वयं धर्म का आचरण करने वाले और दूसरों को धर्माचरण की प्रेरणा करने वाले धर्मनिष्ठ यावत् धर्म से ही अपनी आजीविका करके जीवन निर्वाह करने वाले, सुशील, समीचीन व्रतों से सम्पन्न, सरलता से प्रसन्न होने वाले, सुसाधु, सब प्रकार के प्राणातिपात के यावज्जीव त्यागी तथा दूसरे ४२१मा मा छे. આ સંસારમાં પૂર્વ વિગેરે દિશાઓમાં અનેક પ્રકારના લોકે નિવાસ કરે છે. જેમકે–ખનારંભી, અર્થાત્ જીવને ઘાતકરી વ્યવહાર ન કરવાવાળા અપરિગ્રહવાળા, ધર્માનુષ્ઠાનમાં રત, સ્વયં ધર્મનું આચરણ કરવાવાળા, અને બીજાઓને ધર્માચરણની પ્રેરણા કરવાવાળા ધર્મનિષ્ઠ, યાવત્ ધર્મથી જ પિતાની આજીવિકા કરીને જીવન નિર્વાહ કરવાવાળા સુશીલ, સારા એવા બતેથી યુક્ત, સરલપણાથી પ્રસન્ન થવાવાળા, સુસાધુ દરેક પ્રકારના પ્રાણાતિ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy