SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. श्रु. अ. २ कियास्थान निरूपणम् अगतयः अकण्डूयकाः अनिष्ठीवनाः' 'एवं यथोपपातिके' घु केशरमथुरोमनखाः सर्वगात्र परिकर्मविप्रमुक्तास्तिष्ठन्ति । ते खलु एतेन विहारेण विहरन्तः बहूनि वर्षाणि श्रामण्यपर्यायं पालयन्ति बहुबहुव्याम् आवाधायामुत्पन्ना या मनुत्पन्नायां वा बहूनि भक्तानि प्रत्याख्यान्ति, प्रत्याख्याय बहूनि मक्तानि अनशनेन छेदयन्ति, अनशनेन छेदयित्वा यदर्थाय क्रियते नग्न भावः मुण्डभावः अहह्नानभावः अदन्तवर्णका अच्छ त्रकः अनुत्पानकः, भूमिशय्याफलकशय्या काष्ठशय्या केशलोचः ब्रह्मचर्यवासः परगृहप्रवेशः लब्धापलब्धानि मानापमानानि होलनाः निन्दनाः खिंसनानि गर्हणाः तर्जनानिताडनानि उच्चावचाः ग्रामकण्टकाः द्वाविंशतिः परीषदोपसर्गाः अधिकाः सद्यन्ते तमर्थम् आराधयन्ति तमर्थमाराध्य चरमोच्छवासनिःश्वासैः अनन्तमनुत्तरं निर्व्याघातं निरावरणम् कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादयन्ति समु त्पाद्य तत्पश्चात् सिध्यन्ति बुध्यन्ते मुच्यन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । एकाचया पुनरेके भयत्रातारो भवन्ति । अपरे पुनः पूर्वकर्मावशेषेण कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवत्वाय उपपत्तारो भवन्ति तद्यथा - महर्द्धिकेषु महाधुतिकेषु महापराक्रमेषु महायशस्त्रिषु महाबळेषु महानुभावेषु महासौख्येषु ते खलु तत्र देवाः भवन्ति' महर्द्धिकाः महाद्युतिकाः यावन्महासौख्याः हारविराजितवक्षसः कटकत्रुटितस्तम्भितभुजाः अङ्गद कुण्डलमृष्टगण्डतलकर्णपीठधराः विचित्रहरुताभरणाः विचित्रमाला मौलिमुकुटाः कल्याणगन्ध पवरवस्त्र परिहिताः कल्याणपवरमा ल्यानुलेपनधराः भास्वरशरीरा।। प्रलम्बवनमालाधराः दिव्येन रूपेण दिव्येन वर्णेन दिव्येन गन्धेन दिव्येन स्पर्शेन दिव्येन सङ्घातेन दिव्येन संस्थानेन दिव्यया ऋद्रयादिव्यया त्या दिव्यया प्रभया दिव्यया छायया दिव्यया अर्चया दिव्येन तेजसा दिव्यया लेश्यया दशदिशः उद्योतयन्तः प्रभासयन्तः गतिकल्याणाः स्थितिकरपाणाः आगामि मद्रका चापि भवन्ति । एतत् स्थानम् आर्य यावत् सर्वदुःख पहीण मार्गम् एकान्तसम्यक् सुसाधु । द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गः एवमाख्यातः ||२३=३८|| २९३ ater - अधर्मपक्ष निरूपितः सम्मति-धर्मपक्षमाह-- ' अहावरे' इत्यादि । 'अहावरे' अथाऽपरः पूर्वस्मादधर्मपक्षाद्व्यतिरिक्तः 'दोचस्स' द्वितीयस्य 'ठाणस्स' 'अहावरे दोच्चरस ठाणस्स, इत्यादि । टीकार्थ - अधर्म पक्ष का निरूपण करके अब धर्म पक्ष का कथन करते हैं प्रथम अधर्म पक्ष से विपरीत द्वितीय स्थान धर्म पक्ष का 'अहावरे दोच्चर ठाणरस' इत्याहि ટીકા અધ પક્ષનું નિરૂપણ કરીને હવે ધમ પક્ષનું કથન કરે છે.— પહેલા અધમ પક્ષથી ઉલ્ટુ ખીજું સ્થાન ધ પક્ષનુ છે. હવે તેના વિચાર શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy