SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८६ सूत्रकृताङ्गसूत्रे प्रत्यनुभवन्तः 'णेरड्या ' नैरयिकाः नरकेषु विद्यमाना जीवाः 'विहरंति' विहरन्तिदुःखमयं समयं यापयन्ति इति ॥ २१=३६ ॥ मूलम् - से जहा णामए रुक्खे सिया, पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिपणं जओ विसमं जओ दुग्गं तओ पवडइ, एवामेव तत्पगारे पुरिसजाए गब्भाओ गब्भं जम्माओ जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभवोहिए यावि भवइ, एसठाणे अणारिए अकेवले जाव असन्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु पढमस्त ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए || सू० २२||३७|| छाया - तथा नाम वृक्षः स्यात् पर्वताग्रे जातः मूले छिन्नः अग्रे गुरुकः यतो निम्नं यतो विषमं यतो दुर्ग ततः प्रपतति एवमेव तथाप्रकारः पुरुषजातः गर्भतो गर्भ, जन्मतो जन्म, मरणतो मरणं, नरकान्नरकं दुःखाद् दुःखं दक्षिणगामी नैरयिकः कृष्णपाक्षिकः आगमिष्यति दुर्लमबोधिकश्चाऽपि भवति । एतत्स्थानम् अनार्यम् अकेवलं यावद सर्वदुःख प्रहीणमार्गम् एकान्त मिध्या असाधु । प्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः, एवमाख्यातः ॥०२२=३७|| टीका - नाकिजीवानामधोगतिरेव भवति, नतूर्ध्वगति स्तत्र दृष्टान्तं दर्शयति 'से जहाणामए' तद्यथा नाम 'रुक्खे' वृक्षः 'सिया' स्यात् स च जनक होने से चण्ड और प्रत्येक प्रदेश में व्याप्त रहने के कारण भयजनक होती है। नारक जीव ऐसी अतिविषम वेदना को बेदते हुए समय यापन करते हैं ॥ २१ ॥ 'से जहाणामए' इत्यादि । टीकार्थ-अधर्मी जीव की अधोगति ही होती है, ऊर्ध्वगति नहीं, દુ:ખ જનક હાવાથી ચણા અને દરેક પ્રદેશમાં વ્યાપ્ત રહેવાથી ભય જનક હાય છે. નારક જીવા આવા પ્રકારની અત્યંત વિષમ વેદનાનુ વેદન કરતાં કરતાં પેાતાના સમય વીતાવે છે. ૨૧૫ 'से जहा णामए' इत्यादि ટીકા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ અધી જીવેની અધેાગતી જ થાય છે. ઉર્ધ્વગતિ થતી
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy