SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २८५ मांसबहुलाः, अतएव-'परम-दुभिगंधा, परमदुर्गन्धाश्च ताः 'कण्हा' कृष्णवर्णोंपेताः 'अगणिवन्नाभा' अग्निवर्णाभाः-अग्निरिव जाज्वल्यमानाः 'कक्खडफासा' कर्कशस्पर्शा:-कठिनस्पर्शवन्तः, इत्यर्थः 'दुरहियासा' दुरधिसहा:-दु खेन सोढुं शक्या: 'असुहा परगा' अशुभा: अशोभनाः नरकाः 'अमुहा गरएस वेयणामो' अशुमाः नरकेषु बेदना:-नरकगतिषु वेदना अशुमाः ‘णो चेव णरएस' नो चैव नरकेषु 'णिदायति' निद्रान्ति-निद्राऽनुभवं नैव कुर्वन्ति, के तत्राह-'नेरइया' नैरयिकाः-नरके यातनामनुभवन्तो जीवाः, तथा ते 'पलायति वा' पलायन्ते-नरकान्नान्यत्र गन्तुं शक्नुवन्ति 'सुई वा-रति बा-धिति वा, मति वा उवलभंते' शुचि-पवित्रताम्, रति-सुखम्, धृति-धैर्यम्, मर्ति-बुद्धिम् कथमपि न लभन्ते । 'ते ण ते खलु नारकाः 'तत्थ' तत्र-नरकेषु 'उज्ज्वलं' उज्जलाम्उत्कृष्टाम् 'पगाढे' प्रगाढाम्-अत्यन्ताम् 'विउलं' विपुला-महतीम् 'कड्यं' कटुकाम्-प्रतिकूलाम् 'कक्कस' कर्कशाम्-कठिनाम् 'चंडं' चण्डाम्-रौद्राम् 'दुग्गे' दुर्गाम्-दुःखेन तरणीयाम् 'तिव्वं' तीव्राम्-हृदयविदारकतया खराम् 'दुरहियासं' दुरतिसहाम्-दुःखेन सहनयोग्याम् 'वेयणं' वेदनां यातना मित्यर्थः, उज्ज्वलां-तीव्रानुभावपकर्षत्वात्, विपुलां विशाला परिमाणरहितत्वात् कर्कशाप्रत्यङ्गदुःखजनकत्वात् चण्डां-भयजनका प्रतिपदेशव्यापित्वात् 'पञ्चणुभवमाणा' युक्त होते हैं, काले वर्णवाले तथा धूम युक्त अग्नि के समान आमा वाले होते हैं उन का स्पर्श कठोर होता है। वे दुस्सह और कठोर होते हैं। वहां की वेदनाएं भी अशुभ होती हैं। नारक जीव नरक में न निन्द्रा ले पाते हैं और न वहाँ से अन्यत्र जा सकते हैं। उन्हें श्रुति, रति या धृति मति प्राप्त नहीं होती। वहां वे उज्ज्वल (उत्कृष्ट), अत्यन्त गाढ, विपुल, कटुक-प्रतिकूल, कर्कश, प्रचण्ड, दुस्तर, तीव्र हृदय विदारक एवं दुस्सह यातना प्राप्त करते हैं । तात्पर्य यह है कि तीव्र अनुभाव की अधिकता के कारण उज्ज्वल विपुल होने के कारण विशाल, परिमाण रहित होने से कर्कश, प्रत्येक अंग में दुःख હોય છે. કાળા વર્ણવાળા તથા ધુમાડાથી યુક્ત અગ્નિની જેવી કાંતિવાળા હોય છે તેને સ્પર્શ કઠેર હોય છે. તેઓ દુસ્સહ અને કઠોર હોય છે. ત્યાંની વેદનાએ પણ અશુભ હોય છે. નારક જીવો નરકમાં નિદ્રા લઈ શકતા નથી. તથા ત્યાંથી બીજે જઈ શકતા નથી. તેમને શ્રુતિ, રતિ, પ્રતિ અથવા મતિ પ્રાપ્ત થતી નથી ત્યાં તેઓ ઉજવલ (ઉત્કૃષ્ટ ગાઢ, વિપુલ ४४४, प्रतिष, ४४, प्रय-3, दुस्तर' ताब, (४४य, पिता अन् दुस यातना-पी। प्रात ४२ छे. કહેવાનું તાત્પર્ય એ છે કે–તીવ્ર અનુભાવના અધિક પણાથી ઉજવલ, વિપુલ હોવાથી વિશાલ પરિમાણ વિનાનું હોવાથી કર્કશ, દરેક અંગોમાં શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy