SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७६ सूत्रकृतागसूत्रे 'अहालहुगंसि अवराहसि' यथालघु केऽपि अपराधे कारणवशाजाते सति 'सयमेव' स्वयमेव-सोऽनार्यः 'गरुयं दंड निवत्तेई' लघावपि अपराधे न अपराधानुकूलम् अपितु-ततोऽपि अधिकं दण्डं नियच्छति ददातीत्यर्थः, कीदृशान् दण्डान निर्वतयति तादृश प्रकारं दर्शयति-तं जहा' तद्यथा 'इमं दंडेह' इमं दण्डयत सर्वस्वापहरणेन, 'इमं मुंडेह' इमं मुण्ड यत-मुण्डनं कारयत, 'इमं तज्जेह' 'इमं तर्जयत, तर्जनम्-अङशुलीनिर्देशपूर्वकं कटुवाचा भर्त्सनम्, 'इमं तालेह' इमं ताडयत-दण्डादिना चपेटादिना वा, 'इमं अदुवबंधणं करेह' इमम् अन्दकबन्धनं कुरुत, अन्यते बध्यतेऽनेन इत्यन्दकः (हथकडी) ति भाषायां तेन बन्धनं नियन्त्रणं यस्य तथाभूतं कुरुत, भुजौ अवष्टभ्य पृष्टं आरोप्य बन्धयत, 'इमं नियडबंधणं करेह' इमं निगडबन्धनं कुरुत निगडेन 'बेडीति' प्रसिद्धन बन्धनं यस्य तथा भूतं कुरुत-हस्तयोः पादयोस्त्वायसीं शृङ्खला बन्धयत 'इमं हड्डिबंधणं करेह' इमं हाडी बन्धनं कुरुर-खोटकबन्धनं (खोड।) इति लोकममिद्धं कुरुत, इमं चारगबंधणं करेह' इमं चारकबन्धनं कुरुत-करागृहे बन्धनं कुरुत, यावता बन्धनेन बद्धोऽपि यथा कथश्चित् सातिकष्टं चलति-स्खलति च, ताम्बन्धनं चारकबन्धनम् 'इमं नियडजुगलसंकोचियमोडियं करेह' इमं निगडयुगलसङ्कोचितमोटितम् कुरुत, निगडस्य युगलं युग्मं तेन पूर्व सङ्कुचितः पश्चाद् मोटितः-कुटलीकृतस्तथा कुरुत पुरुष उन्हें भारी दंड देता है। अर्थात् दंड देने के लिए कहता है-इसे दण्डित करो-मारो, इसका मस्तक मुंडलो, इसकी तर्जना करो-इसे धमकामो, भर्त्सना करो, इसे डंडे लगाओ, इसे हथकडियां पहना दो अर्थात् हाथ पीछे करके बांध दो, इस के पैरों में बेडियां डालदो, इसे हडि (खोडे) में डालदो इसे कारागृह में बंद कर दो, अर्थात् ऐसे बन्धन में डालदो कि इसका चलना-फिरना कठिन हो जाय एवं चलते-चलते गिर पडे, इसके दोनों हाथों को दो बेडियों से बांधकर मरोड दो जिससे એક નાનું સરખે કારણ વશાત્ અપરાધ થઈ જાય તે તે અધમ પુરૂષ તેને ભારે શિક્ષા કરે છે, તે દંડ આપવા માટે કહે છે કે-આને દંડ કો – મારો, આનું માથું મુંડાવી નાખે. આને તિરસ્કાર કરે, આને ધમકાવે, નિંદા કરે, આને દંડા લગાવે, આને હાથકડિયો પહેરાવી દે અથત હાથ પાછળ બાંધી દે. આના પગમાં બેડી નાખે. આને હડીમાં નાખે; આને જેલમાં પૂરી દે, અર્થાત્ એવા બંધનમાં નાખે કે આનું ચાલવું, ફરવું, કઠણ થઈ જાય, અને ચાલતા ચાલતા પડી જાય, આના બંને હાથને બે એડિથી બાંધીને મરડી નાખે. જેથી તેના હાથ તૂટી જાય, આના હાથ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy