SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. श्र. अ. २ क्रियास्थाननिरूपणम् २७७ शृङ्खलाद्वयेन बद्धाङ्गानि - तथा संकोचयत - यथाऽयं भग्नमायगात्रः स्यात् । ' इमं हत्थछिन्नयं करेह' इमं हस्तच्छिन कं कुरुत - हस्तौ - करौ छिन्नौ -कर्तितौ यस्य तंतथाविधं कुरुत, हस्तौ कर्त्तपतेत्यर्थः । 'इमं पावछिन्न करेह' इमं पादच्छिन्नकं कुरुत । 'इमं कन्नछिन्नयं करेह' इमं कर्णच्छिनकं कुरुत । 'इमं नकोसी समुहछिन्नयं करेह' इमं नासिकष्ठ शीर्ष मुवच्छिन्नकं कुरुत । नासिकादीन् कर्त्तयतेति यावत् 'इमं वेपण छिन्नयं' इमं वेदकच्छिन्नकं - पुरुषचिह्नकं कर्तयत, 'अंगछहियं पक्खाफोडियं करेह' अङ्गच्छिन्नकं पक्षस्फोटितं कुरुत, अङ्गं कर्तयत कराया प्रताड्य चर्म निःसारयतेति यावत् । इमं यणुष्पाडियं करेह' इमं नयनोत्पाटितं कुरुतअद्य नेत्रद्वयं निष्काशयत । 'इमं दसणुष्पाडियं वसणुष्पाडियं जिन्भुप्पाडियं ओलंवियं करेह' इमं दशनोत्पाटितं वृषणोल्पाटितं जिह्नोत्पाटितविलम्बितं कुरुत, अस्य दन्तानुत्पाटयत, अस्य जिह्वामुत्पाटयत, अस्याण्डकोशमुत्पाटयत शीघ्रम् रज्ज्वादिना कण्ठे बध्वा वृक्षादौ अधोमुखमेव लम्बयत 'घसियं करेह' घर्षितं कुरुतकाष्ठादिवद घर्षिताङ्गं कुरुत, 'घोलियं करेह' घोलित - दधिवत् मथितं कुरुत, 'मूलाइयं करेह' शूलान्वितं शूलोपरि-समारोपितं कुरुत, 'मूलाभिन्नयं करेह शूलाऽऽभिन्नकं कुरुत - एतस्य शरीरं शूलेन आ- सर्वतोभावेन विदारयत । 'खार - वत्तियं करेह' क्षारवर्त्तिनं कुरुत ताडिताङ्गत्रणे क्षारं लवणं क्षिपत-येनाऽस्य हाथ टूटने लगे, इसके हाथ काट डालो पांव काट डालो, इसके कान काट डालो, इसकी नाक होठ, सिर या मुख काट लो इसकी पुरुषेन्द्रिय कालो, इसके अंग काटकर कोडे मार-मार कर चमडी उघडलो, इसकी दोनों आंखे निकाललो, इसके दांत उखाडलो, इसकी जीभ खींचलो, इसके अंडकोष उखाड़ डालो, इसके गलेमें रस्सी बांध कर पेड आदि से औंधे मुंह लटका दो, इसके शरीर को रगड़ दो -काष्ट आदि के जैसे घिस दो, दही के जैसे मथ डालो, इसे शूली पर चढा दो, शूली से वेध दो, ताड़ना से हुए उसके घावों पर नमक छिडक दो, इसे अभी नामो, पण अथी नायो, खाना अन अयी नाथो, खानु ना हो, માથુ, અથવા મુખ કાપી લેા, આની પુરૂષેન્દ્રિય કાપી નાખેા. આના અગા કાપી લે, આને ચાબુકના માર મારી, આને મારી મારીને તેની ચામડી ઉખેડી લેા, આની બન્ને આંખે। કહાડી લે। આના દાંતે ઉખાડી લેા, આની જીભ ખે‘ચી લેા, આના અંડકોષ ઉખેડી નાખા, આના ગળામાં દોરડુ બાંધીને ઝાડ પર ઉધે માથે લટકાવી દો. આના શરીરને રગડા અર્થાત્ લાકડાની જેમ ઘસડો, દહીંની જેમ મંથન કરા. માને શૂળીયે ચડાવી ઢા શૂળીથી વીધી નાખા, મારવાથી થયેલા તેના ઘા ઉપર મીઠું ભભરાવી દો. આને વધસ્થાને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy