SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.श्रु. अ. २ क्रियास्थाननिरूपणम् २६७ वा कालं भुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाई संचिणित्ता बहूइं पावाई कम्माइं उस्सन्नाइं संभारकडेण कम्मणा से जहा णामए अयगोलेइ वा सेलगोलेइ वा उदगंसि वा पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइहाणे भवइ, एवमेव तहप्पगारे पुरिसजाए वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अप्पतियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाई कालमासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलपइट्ठाणे भवइ ॥सू० २०॥३५॥ ___ छाया-अथाऽपरस्मथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः एवमाख्यायते । इह खलु पाच्यां वा ४, सन्त्येकतये मणुष्या भवन्ति-गृहस्थाः महेच्छा महारम्मा: महापरिग्रहाः अधार्मिकाः अधर्माऽनुगाः अधर्मिष्ठाः अधर्मख्यायिनः अधर्मपायजीविनः अधर्मपलोकिनः अधर्मपरञ्जनाः अधर्मशीलसमुदाचाराः अधर्मेण चैव वृत्ति कल्पयन्तो विहरन्ति । जहि छिन्धि, मिन्धि, विकर्तकाः लोहितप्राणयः चण्डाः रौद्राः क्षुदाः साहसिकाः उत्कुश्चनवश्चनमायानिकृतिकूटकपटसातिसंप्रयोगबहुलाः दुःशीलाः दुताः दुःप्रत्यानन्दाः असाधवः सर्वस्मात् माणातिपातात् अपतिविरता यावज्जीवनं यावत् सर्वस्मात् परिग्रहादप्रतिविरता यावज्जीवनम् । सर्वस्मात् क्रोधाद् यावद् मिथ्यादर्शनशल्यादपतिविरताः, सर्वस्मात् स्नानोन्मर्दनवर्णकगन्धविलेपनशब्दस्पर्शरसरूपगन्धमाल्यालङ्कारादपतिविरताः यावज्जीवनम् । सर्वस्मात् शकटरथयानयुग्यगिल्लिथिलिलस्यन्दमानिका शयनासनयानबाहनमोग्य. भोजनपविस्तरविधिता अप्रतिविरताः यावज्जीवनम् । सर्वतः क्रयविक्रयमाषाधिमाष. रूपकसंव्यवहारादपतिविरताः यावज्जीवनम्, सर्वस्माद् हिरण्यसुवर्णधनधान्यमणिमौक्तिकशकशीलामवालादपतिविरता यावज्जीवनम् । सर्वस्मात् कूटतुलकूटमानात् अपतिविरता यावजीवनम्, सर्वस्मात् आरम्भसमारम्भादतिरिता यावज्जीवनम् । सर्वस्मात् करणकारणतः अप्रतिविरताः यावज्जीवनम् । सर्वतः पचनपाचनतः अपतिविरता-यावज्जीवनम्। सर्वतः कुट्टनपिट्टनतर्जनताडनवधवन्धनपरिक्लेशादपतिविरतार पावज्जीवनम् । येचाऽन्ये तथापकाराः सावद्या अबोधिकाः कर्मसमास्म्माः पर. पाणपरितापनकरा: ये अनायः क्रियन्ते ततोऽमतिविरताः यावज्जीवनम् । तद् यथा શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy