SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् स्थानम् ‘एस खलु' एवः खल्ल 'पढभरस' प्रथमस्य 'ठाणस्स' स्थानस्य अधम्मपक्खस्स' अधर्मपक्षस्य-पुण्डरीकाकरणस्य 'विभंगे एबमाहिए' विभङ्गो-विचार आख्यातः, सर्वथा दुःखानतिक्रमणात्, विदुषा एतत् स्थानं कदापि न पार्थानीयम् किन्तु-इतो विरक्तिरेव करणीयेति भावः ।।सू०१७:२३ मूलम्-अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एकमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा, संतेगइया मणुस्ता भवंति, तं जहा-आरिया वेगे-अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्तमंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो आलावगो जहा पोंडरीए तहा णेयव्वो, तेणेव अभिलावेण जाव सव्वावसंता सव्वत्ताए परिनिव्वुडे त्ति बेमि। एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहु, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥सू०१८॥३३॥ छाया-अथाऽपरो द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गा एव माख्यायते, इह खलु प्राच्यां वा प्रतीच्यां वा उदीच्यां वा दक्षिणस्यां वा सन्त्येकतये मनुष्या भवन्ति, तद्यथा-आर्या एके-अनार्या एके-उच्चगोत्रा एके नीचगोत्रा एकेकायवन्त एके-हस्ववन्त एके -सुवर्णा एके-दुर्वर्णा एके मुरूपाएके-दुरूपाएके, तेषां च खलु क्षेत्रवास्तुनि परिगृहीतानि भवन्ति, एष आलापको यथा पौण्डरीके तथा नेतव्या, तेनैवामिलापेन यावत् सर्वोपशान्ताः सर्वात्मतया परिनित्ता इति ब्रवीमि । एतत् स्थानमायें केवलं यावत् सर्वदुःखपहीणमार्गम् एकान्तसम्यक् साधु, द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्ग-एबमाख्यातः ॥मू०१८-३३॥ का विचार कहा गया है। ज्ञानी पुरुष को इस स्थान की कदापि इच्छा करनी नहीं चाहिए किन्तु इससे विरक्ति ही करनी चाहिए ॥१७॥ રૂપથી મિથ્યા છે. અશોભન છે. આ પહેલા અધર્મ પક્ષ-પુંડરીક પ્રકરણને વિચાર કહેલ છે. જ્ઞાની પુરૂએ આ સ્થાનની ઈચ્છા કઈ કાળે કરવી ન જોઈએ. પરંતુ આનાથી વિરકત જ રહેવું જોઈએ. પ્રસૂ. ૧ળા श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy