SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५८ सूनहतामसूत्रे ध्यन्ति-विषयसुखानि अभिलपन्ति । एवं रसगौरवम् ऋद्विगौरवं सातागौरवं वाभिलपन्ति । वस्तुतः 'एसठाणे अणारिए' एतत्-पूर्वोक्तं विषयोपप्लुतं स्थान मनार्यम्-अत्यन्तमेवाऽशोभनम् 'अकेवले' अकेवलम्, न यत्र भवति केवलज्ञानम् पतत्स्थानासीना कथमपि केवलज्ञान नमाप्नोति अपडिपुन्ने' अप्रतिपूर्णम्-भात्यन्तिकसुखरहितम् 'अणेयाउए' अनैयायिकम्-न न्यायो विद्यतेऽस्मिन स्थाने 'असमुदे' असंशुद्धम्, अत्र शुचित्वं नास्ति प्राणातिपातादिसङ्करात् । 'असल्लगत्तणे' अशल्यकर्ननम्-कर्मरूपं शल्यं नात्र कर्त्यते-कर्मणो निराकरणं न भवति । 'असिदिमग्गे' असिद्धिमार्ग:-सिद्धेरविचलमुखमाप्ते मार्गभूतं नैतत् स्थानम् 'अमुत्तिमग्गे अनिमार्ग:-अभिहितार्थकर्ममहीणमपि नाऽनेन मार्गेण माप्यते। 'अनिव्याणमग्गे' अनिर्वाणमार्ग:-नायं निर्वाणस्य-परमसुखस्य मार्गः 'अणिज्जाणमग्गे' अनिर्याण. मार्गः-नायं निर्याणस्य सकलकर्मणः आत्मनिःसरणस्य मार्गोऽपि । 'असम्बदुक्स्व. प्पहीणमग्गे' असर्वदुःखपहीणमार्गः-सर्वदुःखानां विनाशजनकमपि न, 'एगंतमिच्छे एकान्तमिथ्या-एकान्ततो मिथ्याभूतं स्थानम् 'अपाहु' असाधु-अशोमनमिदं सुखस्थान की कामना करते हैं एवं रस ऋद्धि-सातागौरव चाहते हैं ! किन्तु वास्तव में यह स्थान अक्षय अर्थात् अधम है, केवलज्ञान से रहित है अर्थात् इस विषय-विलास के स्थान में रहने वाला पुरुष कदापि केवलज्ञान प्राप्त नहीं कर सकता। यह आत्यन्तिक सुख से रहित है, न्याययुक्त नहीं है, प्राणातिपात आदि पापों के सम्पर्क के कारण अशुद्ध है, कर्म रूप शल्य को काटने वाला नहीं है, असिद्धि का मार्ग है अर्थात् अनन्त अविचल सुख की प्राप्ति का विरोधी है, मुक्तिका मार्ग नहीं है निर्माण-परम शांति का मार्ग नहीं है, निर्याण का मार्ग नहीं है, सकल दुःखों के विनाश का मार्ग नहीं है, यह एकान्त रूप से मिथ्या है, अशोभन है। यह प्रथम अधर्मपक्ष-पुण्डरीक प्रकरण કરે છે, અને રસ, અદ્ધિ સાતા ગૌરવની ઈચ્છા રાખે છે. પરંતુ વાસ્તવિક રીતે આ સ્થાન અનાર્ય અર્થાત અધમ છે. કેવળજ્ઞાન વિનાનું છે. અર્થાત્ આ વિષય વિલાસના સ્થાનમાં રહેવાવાળે પુરૂષ ઠઈ પણ વખતે કેવળજ્ઞાન પ્રાપ્ત કરી શકતો નથી આ આત્યંતિક સુખથી રહિત છે ન્યાય યુક્ત નથી પ્રાણાતિપાત વિગેરે પાપના સંપર્કથી અશુદ્ધ છે. કર્મ રૂપ શલ્યને કાપવા વાળા નથી, અસિદ્ધિના ભાગ રૂપ છે. અર્થાત્ અનંત અવિચલ સુખની પ્રાપ્તિના વિધી છે. મુક્તિનો માર્ગ નથી, નિર્વાણ પરમશાંતિને માર્ગ નથી. નિર્માણને માર્ગ નથી. સકળ દુઃખોના વિનાશને માર્ગ નથી, આ એકાન્ત શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy