SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २५५ " -- संपवुिडे' स्त्रीगुल्म संपरिवृतः, स्त्रीसमुदायैः संसेवितो भवति । 'सच्चराणं' सर्व रात्रेण 'जोइणा' ज्योतिषा 'झियायमाणेणे' ध्मायमानेन 'महया हयनहगीय - वाइयतंतीतलतालतु डियघणमुगपदुपवाइयरवेणं महताहतनाव्यगीतवादित्रतन्त्रीतलतालत्रुटिकघनमृदङ्गपदुपवादितरवेण तत्र - नाट्य-लोकप्रसिद्धं गोतमपि लोकप्रसिद्धमेव, वादित्रं वाद्यविशेषः तन्त्री-वीणा तलतालो हस्ततालः त्रुटितं वादित्रं घनमृदङ्गः-- पटहः प्रत्येकं समासः ते पटुभिः पुरुषैः प्रवादिता स्तेषां महता रवेण शब्देन 'उरालाई ' उदारान् - अत्युतान् 'माणुस्साई ' मानुष्यान् - मनुष्य सम्बन्धिनः 'भोगभोगाई' भोग्यभोगान्-शब्दादिकान् 'भुजमाणे' भुञ्जानः 'विहरइ' विहरति । एतशो राजस्थानीयसुखासीनो यदा किमप्याज्ञापयति तदैव किङ्कराः सर्वे उपस्थिता भवन्ति तथाऽऽज्ञानुरोधेन कार्ये कुर्वन्ति इति तद्दर्शयति 'तस्स णं गमवि आणवेमाणस्स' तस्य खलु पूर्वोक्तपुरुषैकमपि पुरुषमाज्ञापयतः - आज्ञां कुर्वतः 'जाव' यावत् ' चत्तारि पंच जणा अबुता चैव अन्भुदेति' एके पुरुषे आज्ञप्ते सति द्वौ त्रयः - चत्वारः पञ्च वा अनुक्ताः - अनाज्ञप्ता एव पुरुषा अभ्युतिष्ठन्ति, यद्यपि कार्यवशाद् एकमाज्ञापयति तथापि अनाज्ञप्ताः - अनाहूता बहवः कार्यायोपसमूह के द्वारा सेवित होते हैं। वहां रात भर दीपकों का प्रकाश रहता है। नृत्य और गान होता है। जोर-जोर से बीणा, मृदंग ढोल और हाथ की तालियों की ध्वनि होती है। इस प्रकार श्रेष्ठ से श्रेष्ठ मनुष्यसंबंधी कामभोगों को भोगते रहते हैं। - इस प्रकार राजसी सुख भोगने वाला पुरुष जब किसी किंकर को आज्ञा देता है तो उसी समय सारे किंकर उपस्थित हो जाते हैं और उसकी आज्ञा के अनुसार कार्य करते हैं। यही बात आगे दिखालाई जाती है- पूर्वोक्त सुखों को भोगने वाला जब एक किंकर पुरुष को बुलाता है तो यावत् एक के बदले चार-पांच पुरुष बिना बुलाये ही ત્યાં આખી રાત દીવાઓના પ્રકાશ રહે છે. નૃત્ય અને ગાન થાય છે. જોર જોરથી વીણા, મૃદગ, ઢાલ અને તાળીયાને અવાજ થતા રહે છે. આ રીતે ઉત્તમમાં ઉત્તમ મનુષ્ય સમ`ધી કામભોગાને ભાગવતા રહે છે. આ રીતે રાજસી સુખ ભાગવવાવાળા પુરૂષ જ્યારે કાઇ એક નોકરને આજ્ઞા કરે છે, તે તેજ વખતે બધા જ નાકરો ઉપસ્થિત થાય છે. અને તેની આજ્ઞા પ્રમાણે કાર્ય કરે છે. એજ વાત હવે આગળ ખતાવવામાં આવે છે. પૂર્વોક્ત સુખાને ભાગવવા વાળા પુરૂષ જ્યારે એક નાકરને પણ ખેલાવે તા યાવત એકને બદલે ચાર પાંચ પુરૂષ ખેલાવ્યા વિના જ હાજર થઈ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy