SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५४ सूत्रकृताङ्गसूत्रे कृतं वलिकर्म-काकाद्यर्थ दत्तान्नभागो येन स कृतबलिकर्मा 'कयकोउयमंगलपायच्छित्ते' कृतकौतुकमङ्गलप्रायश्चित्तः - कृनानि कौतुकानि मसतिलकादीनि मङ्गलं दध्यक्षतादि, प्रायश्चित्तं-दुःस्वप्नादि प्रतिघातत्वेनाऽवश्यकरणीयत्वात् येन स कृतकौतुकमङ्गलप्रायश्चित्तः 'सिरसा हाए' शिरसा स्नातः 'कंठे मालाकडे' कण्ठे माला. कृत्-कृतकण्ठमाल: 'आविद्धमणिसुवन्ने' आविद्धमणिसुवर्ण:-भाविद्ध-परिधृते शरीरे मणिसुवर्णे येन स तथा, 'कप्पियमालामउली' कल्पितमालामुकुटी-कल्पितः-परिधृतः मालाप्रधानो मुकुटो येन स तथा, स्नानादिकं कृत्वा सुवर्णाऽलङ्कारालङ्कृत:मालानिर्मितमुकुटवान् भवति 'पडिबद्धसरीरे' प्रतिबद्धशरीर:-दृढावयवकायो युवा हृष्टपुष्टात 'वग्धारियसोणिसुत्तगमल्लदामकलावे' पतिलम्बितश्रोणिसूत्रकमाल्यदामकलापः कटयाश्रोणिमूत्रं दधाति शिरसि च मालामयमुकुटं विभनि । 'अहतवत्थपरिहिए' अहतवस्त्रपरिहितः-अहतस्वच्छनवीनवस्त्रस्य धारको भवति । 'चंदणोक्खित्तगायसरीरे' चन्दनोक्षितगात्रशरीरः स्वकीयशरीरे चन्दनले कारयतः 'महइमहालियाए' महत्या विस्तीर्णायां 'कूडागारसालाए' कूटागारशालायाम 'महइमहालयंसि' महति महालये विस्तीर्णे 'सीहासणंसि' सिंहासने 'इस्थिगुम्मचलिभन्न भाग देते हैं। कौतुक, मंगल और प्रायश्चित्त करते हैं अर्थात् मस-तिलक आदि करते हैं, दधि-अक्षत आदि का मंगल करते हैं, और दुःस्वप्न आदि के फल को नष्ट करने के लिए प्रायश्चित्त कर्म करते है। शिर में माला युक्त मुकुट धारण किये हुए, एवं कंठ में रत्नों और स्वर्ण के आभूषण धारण किये हुए होते हैं । दृढ शरीर वाले अर्थात् तरुण होते हैं, कमर में कंदोरा पहनते हैं, मस्तक पर माला मय मुकुट पहनते हैं, कोरे और स्वच्छ वस्त्र धारण करते हैं। उनके शरीर पर चन्दन का लेप किया जाता है। तत्पश्चात् वे अत्यन्त विशाल कूटा. गार शाला में रक्खे हुए विस्तीर्ण सिंहासन के ऊपर बैठकर रमणी કાળે સ્નાન કરીને કૌતુક, મંગળ અને પ્રાયશ્ચિત્ત કરે છે. અર્થાત્ મસી (મશ) તિલક વિગેરે કરે છે. દહિં અક્ષત વિગેરેથી મંગલ કાર્ય કરે છે અને દુઃસ્વપ્ન વિગેરેના ફળને નાશ કરવા માટે પ્રાયશ્ચિત્ત કર્મ કરે છે. મસ્તક પર માળા યુક્ત મુકુટ ધારણ કરેલા હોય છે. તથા કંઠમાં રત્ન અને સેનાના ઘરેણાઓ ધારણ કરેલા હોય છે, મજબૂત શરીરવાળા અર્થાત્ યુવાન હોય છે, કેડે કંદારો પહેરે છે. માથા પર માળાથી યુક્ત મુગુટ પહેરે છે. કેરા અને સ્વચ્છ વસ્ત્રો ધારણ કરે છે તેના શરીર પર ચંદનને લેપ કરેલ હોય છે. તે પછી તેઓ અત્યંત વિશાળ એવી કુટા ગાર શાળામાં રાખેલાં મોટા સિંહાસન પર બેસીને સ્ત્રી સમૂહથી સેવાય છે. श्री सूत्रता। सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy