SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् शरीरतापं पाप्नुवन्ति 'ते परितप्पति' ते परितप्यन्ति-परितापमनुभवन्ति-परकृत. दुःखैः 'ते दुक्खण-जूरण सोयण-तिप्पण-पिट्टण-परितिप्पण-वह-बंधण-परिकिलेसाओ अप्पडिविरया भवई' ते दुःखन-जूरण-शोचन-तेपन-पीडन-परितापन-वध-बन्धन-परिक्लेशेभ्योऽपतिविरता भवन्ति, एभ्यो दु खेभ्यः कदाचि दपि निवृत्ता न भवन्ति-चातुर्गतिकसंसारे परिभ्रमन्ति ते महया आरंभेणं' ते महता आरम्भेण-पाणिघातरूपेण ते 'महया समारंभेग' महता समारम्भेणमाणितापरूपेण 'ते महया आरंभसमारंभेग' ते महयामारम्भसमारम्माभ्याम् 'विख्वरूवेहि' विरूपरूपैः-अनेकप्रकारकैः ‘पावकिच्चेहि' पापकृत्यैः "उरालाई माणुस्सगाई' उदाराणामतिविस्तृनानां मानुष्यकानां-मनुष्यसम्बन्धिनाम् ‘भोग भोगाई भोग भोगानाम् 'भुजित्तारो भवति' भोक्तारो भवन्ति तमेव मनुष्यसम्बन्धि भोगप्रकारमिह दर्शयति-तंजहा' तद्यथा-'अन्नं अन्नकाले' अन्नोपभागसमये भोजनकालेऽन्नं प्राप्नुवन्ति 'पाणं पाणकाले' पानं-पानीयं पानकाले 'वत्थं वस्थकाले' वस्त्रं वस्त्रकाले 'लेणं लेणकाले' लयनं-गृहं लयनकाले 'सयणं सयण काले' शयनं-शय्या-शयनकाले भुनन्ति, 'सपुवावरं च णं हाए कयबलिकम्मे सपूर्वापरं च खलु स्नातः कृतवलिकर्मा पातमध्याह्ने सायं च स्नानादिकं विधाय करते हैं। वे दुःख, झूरण, शोक, रुदन, पिट्टन, परितापन, वध, बन्धन आदि क्लेशों से मुक्त नहीं होते हैं । चतुर्गतिक संसार में परिभ्रमण करते हैं । महान् आरंभ-जीवघात से, महान समारंभ-प्राणातिपात से और महान् आरंभ-समारंभ से, विविध प्रकार के पापकृत्य करके मनुष्य संबंधी उदार भोग भोगते हैं। वे भोग इस प्रकार हैं-भोजन के समय भोजन करते हैं पानी के समय पानी पीते हैं, वस्त्र के समय वस्त्र, गृह के समय गृह, और शय्या के समय शय्या का उपभोग करते है। प्रातः काल मध्याह्न और सायंकाल स्नान करके काक आदि को છે. તેઓ સંતાપને અનુભવ કરે છે. બીજાએ કરેલા તાપ-દુઃખનો અનુભવ अरे छे. तेमे हुम, जु२५ शे१४, ३६न, पिट्टन, परिता५, १५, स-पन, વિગેરે કલેશથી મુક્ત થતા નથી. ચાર ગતિવાળા સંસારમાં ભટક્યા કરે છે. મહાન આરંભ-જીવઘાતથી, મહાન્ સમારંભ પ્રાણાતિપાતથી, અને મહાન આરંભ સમારંભથી અનેક પ્રકારના પાપકૃત્ય કરીને મનુષ્ય સંબંધી ઉદાર ભેગે ભેગવે છે. તે ભેગે આ પ્રમાણે છે.-ભજનના સમયે ભોજન કરે છે, પાણીના સમયે પાણી પીવે છે. વસ્ત્રના સમયે વસ્ત્ર, ઘરના સમયે ઘર. અને શય્યાના સમયે શાને ઉપગ કરે છે, સવાર સાંજ અને મધ્યાહુ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy