SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५२ सूत्रकृताङ्गसूत्रे जाव णो दवावेना भवई' अशनं वा-भोजनन् पानं वा जलं यावन्नो दापयिता भवति, नो ददाति कथमपि-इति, 'जे इमे भवंति वोनमंता भारकंता अलसगा वसलगा किवणगा समणगा पन्धयंति' ते दुर्मेधसः इत्थं कथयन्ति साधु दृष्ट्वा, ये इमे भवन्ति विद्यन्ते व्यन्नमन्तः, भाराक्रान्ताः-अलसका:-आलस्यवन्तः वृषलका:नीचाः कृपणका:--श्रमणकास्ते इमे कर्म मयाद गृहं परित्यज्य श्रमणाः सन्तः प्रत्र. जन्ति-साधवो भूत्वा सुखमिच्छन्तो भवन्ति । न इमे वस्तुतो वैरग्यपूर्षिका प्रत्र. ज्या नीतवन्तः, कार्यभयादेव प्रत्रज्यां प्राप्तान्तः 'ते इणमेव जीवितं संपडिबूहेंति' ते इदमेव जीवितं धिगजीवितं निन्दितजीवनमेव संप्रति वृहन्ति, साधुद्रोहमय जीवनमेव साधुनीवनं मन्यन्ते । इत्थंभूतास्ते 'नाइ ते परलोगस अट्ठार किंचिवि. सिलीसंति' नाऽपि ते परलोकस्यार्थाय किश्चिदपि श्लिष्यन्ति, किमपि कार्य तपोदानादि न कुर्वन्ति, 'ते' ते इत्थं भूताः परलोककार्यविरताः 'दुक्खंति' दुःख्यन्ति-मरणलक्षणदुःखं प्राप्नुवन्ति, ते सोयंति' ते शोचन्ति-दीनतां प्राप्नुवन्ति, 'ते जूरंति' ते जूरयन्ति-पश्चात्तापं लभन्ते ते तिप्पंति' ते तिप्यन्ति-शोकातिरेकेणाश्रुलालादिक्षरणं प्राप्नुवन्ति 'ते पिटुंति' ते पीड्यन्तेअशन, पान, खादिम और स्वादिम नहीं देते हैं, परन्तु ऐसा कहते हैं कि-ये बोझा ढोने वाले, आलसी, नीच, एवं कृपण हैं । कार्य करने से भयभीत होकर घर छोड कर साधु हो गए हैं और मौज उड़ाना चाहते हैं। उन्होंने वास्तव में वैराग्य से दीक्षा नहीं ग्रहण की है, कर्तव्य से डर कर साधुवेष पहन लिया है। इस प्रकार कहकर वे साधुओं के द्रोही अपने धिक् जीवन को ही उत्तम जीवन समझते हैं। वे परलोक के हित के लिए तपस्या दान आदि कुछ भी धर्म कर्म नहीं करते हैं । जब मृत्यु समीप आ जाती है तो शोक करते हैं-दीन बन जाते हैं, झूरते हैं, आंसू बहा-बहा कर रोते हैं, संताप का अनुभव પર ભિક્ષા માટે આવેલા સાધુને અશન, પાન, ખાદિમ અને સંવાદિમ આપતા નથી. પરંતુ એવું કહે છે કે-આ બે ઉપાડવાવાળા આળસુ, નીચ, અને કંજસ છે. કામ કરવાથી ડરીને ઘર છોડી સાધુ બની ગયા છે. અને માજ મજા કરવા ચાહે છે. તેઓએ વાસ્તવિક રીતે વૈરાગ્યથી દીક્ષા ગ્રહણ કરેલ નથી. કર્તવ્યથી ડરીને સાધુવેશ પહેરી લીધું છે. આ પ્રમાણે કહીને સાધુ ને દ્રોહ કરવાવાળા એવા તેઓ પોતાના ધિક્કારવાને એગ્ય એવા જીવનને ઉત્તમ માને છે. તેઓ પરલોકના હિત માટે તપસ્યા, દાન, વિગેરે કંઇ પણ ધર્મ કાર્ય કરતા નથી, અને જ્યારે મૃત્યુ નજીક આવી જાય છે, ત્યારે શેક કરે છે દીન-ગરીબ બની જાય છે. પૂરે છે, આંસુ પાડી પાડીને રડે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy