SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ कियास्थाननिरूपणम् २४१ इणा झियायमाणेणं महयाहयनगीयवाइयतंतीतलतालतुडि. यघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ। तस्स णं एगमवि आणवेमाणस्प्त जाव चत्तारि पंच जणा आवुत्ता चेव अब्भुट्रति, भणह देवाणुप्पिया! किं करेमो किं आहारेमो ? किं उवणेमो? किं आचिट्ठामो ? किं भे हियं इच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्ने वि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं पुरिसे, अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगामिस्साणं दुल्लहबोहियाए यावि भविस्सइ, इच्चेयस्स ठाणस्स उठ्ठिया वेगे अभिगिझंति अणुटिया वेगे अभिगिझंति, अभिझंझा उरा वेगे अभिगिझंति, एसठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमांगे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु एम खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥सू०१७॥३२॥ छाया-'स एकवयः पर्षद्मध्यादुत्थाय अरमेतं हनिष्यमीति कृत्वा तित्तिरं वा वर्तकं वा लावकं वा कपोतकं वा कपिञ्जलं वा अन्यतरं वा त्रसं पाणं हन्ता यावद उपख्यापयिता भवति । स एकतयः केनापि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा स्वयमेव सू० ३१ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy