SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २३७ 'सोवणियभाव पडिसंधाय' शौवनिक मा शुनां पालन कार्य प्रतिसन्धाय-अङ्गीकृत्य 'तमेव मुणगं वा अण्णयर वा तसं पाणं हंता जाव' तमेव श्वानं वाऽन्यतरं वा त्रसं पाणं हत्वा यावत्-तमेव श्वानमन्यं वा जोवं व्यापाद्य स्वस्याऽऽजीविका निर्बहति, इति स कुत्सितकमजनितपापेन लियः स्वस्याऽरकीर्तेः 'उवक खाइत्ता भवइ' उपख्यापयिता भवति । तद्विस्तारको भवतीति यावत् 'से एगइओ' स एकतयः कोऽपि पुरुष: 'सोवणियंतियभावं पडिसंधाय' इवभिरन्तकमा प्रति सन्धाय-श्वभिः-कुक्कुरादि जीवहिंसकपशुद्वारा वन्यपशुहिंसनव्यापार स्वीकृत्य 'तमेव मणुस्सं वा अनयर वा त पाणं हंता जाव' तमेष मनुष्यं वा अन्यतरं वा त्रसं माणं हत्वा यावत् तादृश हिंसकपशुद्वारा मनुष्यादिकान् जीवान् व्यापाय 'आहारं आहारेई' आहारमाहारयति-आजीविकामुपायति, इति 'से' इति स:-ताश क्रूरकर्मकारी पुरुषः 'महपा' महद्भिः 'पावेहि पापैः 'कम्मे हिं' कर्मभिः 'अत्ताणं' आत्मानम्-आत्मनः 'उपक्खइत्ता भवइ' उपख्यापयिता भवति तादृश. कर्मजनितपापलितः स्वस्याऽपकीर्तः लोके विस्तारको भवति । इदं तु-ऐहिक ताशकर्मणः फलम्, पारलौकिक-शास्त्रवेद्य तदनुभववेद्य चेति भावः ॥१६=३१॥ विस्तार करता है। कोई कुत्ते का पालन करके और उसी कुत्ते का या अन्य किसी त्रस प्राणी का घात करके आजीविका-निर्वाह करता है। वह कुत्सित कर्म जनित पाप से लिप्त होकर अपनी अपकीर्ति फैलाता है। कोई पापी शिकारी कुत्तों के द्वारा जंगली पशुओं की हिंसा के व्यापार को अंगीकार कर मनुष्य या अन्य किसी प्राणी का हनन आदि करके आहार करता है अर्थात् जीविका उपार्जन करता है। ऐसा क्रूर कर्म करने वाला पुरुष घोर पाप कमों के द्वारा लोक में अपना अप. यश-विस्तार करता है। __ यहां विविध प्रकार के घोर पापों का जो फल प्रदर्शित किया પાળીને અને એજ કુતરાને અથવા બીજા કોઈ ત્રસ પ્રાણને ઘાત કરીને આજીવિકા-નિર્વાહ ચલાવે છે. તે નિહિત કર્મથી થવાવાળા પાપથી લિપ્ત થઈને પિતાની અપકીતિ ફેલાવે છે. કેઈ પાપી શિકારી કૂતરાઓ દ્વારા જંગલી પશુઓની હિંસાની પ્રવૃત્તિને અંગીકાર કરીને મનુષ્ય અથવા બીજા કઈ પ્રાણિ હનન વિગેરે કરીને આહાર કરે છે. અર્થાત્ આજીવિકા મેળવે છે. એવા કૂર કર્મ કરવાવાળા પુરૂષ ઘેર પાપકર્મો દ્વારા દુનિયામાં પિતાના અપજશને વિસ્તાર કરે છે. અહિયાં અનેક પ્રકારના ઘર પાપનું જે ફળ બતાવેલ છે, તે કેવળ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy