SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतासत्रे महता पापेन युक्तःसन् स्वस्य महापापीति शब्देन प्रसिद्धिम् 'उवक्खाइत्ता भवई' उपख्यापयिता भवति, 'स एगइओ' स एकतयः कोऽपि पुरुषः 'मच्छि पभावं पडिसंधाय' मात्स्यिकमा प्रतिसन्धाय-मत्स्यवधात्मकं कार्यमङ्गीकृत्य 'मच्छ वा अण्णयरं वा तसं पाणं हंता जाव' मत्स्यं वा अन्यतरं वा त्रसं प्राणं हत्वा यावत् स्वकीयजीविका करोति, इति स जीववधात्मक कार्य कुर्वन् महता पापेन लिप्त घातकतया स्वस्य प्रसिद्धि लोके कारयति, ‘उवक्खाइत्ता भवई' उपख्यापयिता भवति । 'से एगहो' स एकतयः कश्चित्पुरुषः 'गोधायगभावं पडि संधाय' गोधातकभावं प्रतिसन्धाय-गवां मारणकार्य मङ्गीकृत्य 'तमेव गोणं वा अण्णयरं वा तसं पाणं हंता जाव' तामेव गामन्यतरं का सं पाणं हत्वा छित्वा यावत्स्वजीविकामगति, इति स एवं महता पापेन युक्तः स्वस्याऽपकीति लोके पसारयति, स्वस्याऽपयशसः 'उवक्खाइत्ता भवई' उपख्यापयिता भवति, 'से एगइयो' स एकतयः कोऽपि पुरुषः 'गोवालमा पडिसंधाय' गोपालभावं प्रतिसन्धाय-गवां पालकत्वमङ्गीकृत्य 'तमेव गोबालं परिजविय परिजविय हंता जाव' तमेव-पास्यमेव गोबालं बत्सरं परिविच्य परिविध-गोसमुदायात् बहिन त्या ताडयति, इति स तादृशपशुताडनादिनिषिद्धकार्यं कुर्वन्, महता पापेन, युक्तः सन् स्वात्मनोऽपकोतलों के 'उबक्खाइत्ता भवई' उपख्यापयिता भवति, 'से एगहओ' स एकतयः कोऽपि पुरुषः और घोर पाप करके घातक के रूप में अपनी प्रसिद्धि करता है। कोई पुरुष गोघातक बन कर गाय अथवा अन्य किसी प्राणीका हनन, छेदन, भेदन आदि करके अपनी आजीविका चलाता है। वह घोर पाप कर्म करके लोक में अपनी अपकीर्ति फैलाता है। कोई गोपालक बन कर उसी पालनीय गाय के बछड़े-बछड़ी को गायों के झुंड में से बाहर निकाल कर ताड़न करता है। वह पशु ताड़न आदि निषिद्ध कर्म करता हुआ घोर पाप से युक्त होकर लोक में अपने अपयश का ભેદન વિગેરે કરે છે. અને ઘેર પાપકર્મ કરીને ઘાતક પણથી પિતાને પ્રસિદ્ધ કરે છે. કેઈ પુરૂષ ઘાતક બનીને ગાય અથવા બીજા કોઈ પ્રાણીનું હનન. છેદન, ભેદન, વિગેરે કરીને પિતાની આજીવિકા ચલાવે છે, તે ઘર પાપકર્મ કરીને દુનિયામાં પોતાની અપકીર્તિ ફેલાવે છે, કેઈ ગોપાલક બનીને તે પાલન કરવા ચગ્ય ગાયના વાછડા વાછડીને ગાયના ટેળામાંથી બહાર કહાડીને મારે છે, તે પશુતાડન વિગેરે નિશિદ્ધ કર્મ કરતા થકા ઘોર પાપથી મુક્ત થઈને દુનિયામાં પોતાને અપયશ ફેલાવે છે, કેઈ કુતરાઓને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy