SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ - - समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् रयति । इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति । स एकतयः पतिपथिकमा प्रतिसन्धाय तमेव प्रतिपथे स्थित्वा हत्वा छित्वा भित्वा लोपयित्वा विलोप्य उपद्राव्य आहरमाहरति इति स महद्भिः पापैः कर्मभिरात्माम् उपख्यापयिता भवति । स एकतयः सन्धिच्छेदकमा प्रतिसन्धाप तमेव सन्धि छित्वा मिचा यावद् इति स महद्भिः पापैः कर्मभिः आत्मानम् उपख्यापयिता भवति । स एकतयः ग्रन्थिच्छेदकमा प्रतिसन्धाय तामेव ग्रन्थि छित्वा भित्त्वा यावत् इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति, स एकातयः औरभ्रिकभावं प्रतिसन्धाय उरभंवा अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति । एषः अभिलापः सर्वत्र । स एकतयः शौकरिकभावं पतिपन्धाय महिषं वा अन्यतरं वा त्रसं वा पाणं हत्वा यावद् उपख्यापयिता भवति । स एकतयो वागु. रिकमा प्रतिसन्धाय मृगं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति। स-एकतयः शाकुनिकभावं प्रतिसन्धाय शकुनि वा अन्यनरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः मात्स्यिकभावं प्रतिसन्धाय मत्स्यं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः गोघातकमा प्रतिसन्धाय तामेय गां वा अन्पतरं वा त्रसं पाणं हत्वा याबद उप ख्यापयिता भवति । स एकतयः गोपालभावं पतिसन्धाय तमेव गोपालं वा परिविच्य परिविच्य हत्वा यावद् उपख्यापथिता भवति । स एकतयः साँवनिकभावं प्रतिसन्धाय तमेव श्वानं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः श्वभिरन्तकभावं प्रतिसन्धाय तमेव मनुष्यं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति ।मु०१६-३१॥ जिसे परलोक की चिंता नहीं होती वह इस लोक के सुख को ही सभी कुछ समझता हुआ अनेक प्रकार की पाप क्रियाएं करके धन उपार्जन करता है और उस धन को ही सुख का साधन मानता है। उसके पापकर्म के अनुष्ठानों की गणना करते हैं-'से एगहओ आयहेउं वा' इत्यादि। જેને પરલેકની ચિંતા થતી નથી તેઓ આ લેકના સુખને જ સર્વસ્વ માનીને અનેક પ્રકારની પાકિયાએ કરીને ધન ઉપાર્જન કરે છે. અને તે ધનને જ સુખનું સાધન માને છે. તેના પાપકર્મના અનુષ્ઠાનની ગણત્રી उरे छे. 'से. एगइओ आयहेउवा' त्यादि श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy