SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२८ सूत्रकृताङ्गसूत्रे पाणं ता जाव उवक्खाइत्ता भवइ । से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्ण्यरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ सउणियभावं पडिसंधाय सउणिवा अण्णय रं वा तसं पाणं हंता जाव उवकखाइत्ता भवइ । से एगइओ मच्छियभावं पडसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ गोघायभावं पडि संधाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ गोवालभावं पडसंघाय तमेव गोवालं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियंतियभावं परिसंघाय तमेव मणुस्तं वा अन्नयरं वा तसं पाणं हंता जाव आहार आहारे, इइ से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ सु. १६॥३१॥ छाया - स एकतय आत्महेतो व ज्ञातिहेतो व शयनहेतोव अगार देतोof परिवारतो व ज्ञावकं वा सहासिकं वा निश्रित्य अथवा अनुगामिकः अथवा उपचरकः अथवा प्रतिपथिकः अथवा सन्धिच्छेदकः अथवा ग्रन्थिच्छेदकः अथवा औरभ्रिकः अथवा शौकरिकः अथवा वागुरिका अथवा शाकुनिकः अथवा मात्स्यिकः अथवा गोघातकः अथवा गोपालकः अथवा शौवनिकः अथवा श्वमि रन्तकः । एकतयोऽनुगामुकभावं प्रतिसन्धाय तमेव अनुगामुकानुगम्यं इत्वा छित्वा fear लोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति । स एकतयः उपचरकभावं प्रतिस न्धाय तमेवोपचर्य हत्वा छित्वा भित्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहा શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy