SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२२ सूत्रकृताङ्गसूत्रे गवां भेदादिपरिचायकं शास्त्रम् | 'मिंटलक्खणं' मेपलक्षणम् - अजाऽऽविप्रभृतीनां बोधकं शास्त्रम् 'कुक्कुटलक्खणं' कुक्कुटलक्षणम् कुक्कुटस्वरूपगुणस्वरादीनां बोधकं शाखम्। 'तिनरलक्खणं' तितिरलक्षणम् 'बट्टलक वर्ण' वर्तकलक्षणम्-वर्तकः- कल हंसः तस्य लक्षणबोधकं शास्त्रम् 'बतक' इति लोके प्रसिद्धः । ' लाचपलक्ख गं' लावकलक्षणम्-ल.वकः पक्षिविशेषः- चटकाऽपेक्ष पाडतिलघु स्तत्समानच 'छत्तलक्खणं' छत्रलक्षणम् 'चकलकवणं' चक्रलक्षणम् 'चम्मलक्खणं' चर्मलक्षणम् - चर्मणः स्वरूप चिह्नगपतिपादकं शास्त्र - चपलक्षण 'दंडलक्खणं' दण्डलक्षणम् - दण्डस्य-पष्टिकायाः स्वरूपबोधकं शास्त्रं दण्डलक्षणम् । 'असिलक्खणं' असिलक्षणम्असि: खङ्गः तद्द्बोधकं शास्त्रम् असिलक्षणम् 'मणिलक्खणं' मणीनाम्- मरकत पद्मरागादीनां बधकारकं शास्त्रं मणिलक्षणम् । 'कागिणिलक्खगं' काकिणीलक्षणम्, तत्र काकिणी - 'कौडो' इति भाषा प्रसिद्धा 'सुमगाकरे' सुभगाकरी आदि निरूपण करने वाला शास्त्र । (११) हम लक्षण-घोड़ों का स्वरूप कहने वाला शास्त्र | (१२) गज लक्षण - हाथियों के शुभाशुभ लक्षण कहने वाला शास्त्र । (१३) गोलक्षण-गायों के भेदादि कहने वाला शास्त्र । (१४) मेब लक्षण- मेढे के लक्षण प्रतिपादन करने वाला शास्त्र । (१५) कुक्कुट लक्षण - मुर्गे के स्वरूप, गुण और स्वर आदि कहने वाला शास्त्र । (१६) तित्तिर लक्षण-नितुर संबंधी शास्त्र । (१७) वर्त्तक लक्षण तक के लक्षण कहने वाला शास्त्र | (१८) लावक लक्षणविड़िया से भी छोटे परन्तु उस जैसे लावक पक्षी के लक्षण कहने वाला शास्त्र, (१९) छत्र लक्षण (२०) चक्र लक्षण (२१) चर्म लक्षणचर्म के स्वरूप, चिह्न एवं गुण कहने वाला शास्त्र (२२) दण्ड लक्षण (२३) असिलक्षण (२४) मणि लक्षण (२५) काकिणी (कौड़ी) लक्षण ઘેડાએનુ' સ્વરૂપ ખત્તાવવાવાળુ શાસ્ત્ર. (૧૨) ગજલક્ષણ-હાથિયાના શુભ અથવા અશુભ લક્ષણુ ખતાવવા વળું શાસ્ત્ર (૧૩) ગેદલક્ષણ-ગાયાના ભેદે વિગેરે ખતાવવા વાળું શાસ્ત્ર (૧૪) મેષલક્ષણ ઘેટા એનું લક્ષણ બત્તાવવાવાળુ' શાસ્ત્ર, (૧૫) કુકુટ લક્ષણ –કુકડાઓના સ્વરૂપ અને ગુણુ, સ્વર વિગેરે ભેને બતાવनाई शास्त्र (१६) तित्तिर क्षणु-तेतर समधी शास्त्र (१७) वर्तणु - तङना લક્ષણુા મતાવવા વાળુ શાસ્ત્ર (૧૮) લાવક લક્ષણ-ચકલીમી પણ નાનુ` પરંતુ તેના જેવા લાવક પક્ષિઓના લક્ષણેા બતાવવા વાળુ શાસ્ત્ર (૧૯) છત્રલક્ષણ (२०) यसक्षषु (२१) धर्मक्षय (२२) उसक्षा (23) मसिलक्षण (२४) भक्षिषु (२५) अमिली (डी) लक्षण (२९) सुलगा४२ - भसुंदरने सुदर શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy