SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ समयार्थचोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २२३ विद्याम्, सु-सुन्दरो भगो यस्याः सा सुभगा, तां करोति-दुर्भगामपि सुभगां निर्माति, इत्थं भूतां विद्याम्, 'दुभगाकर' दुभंगाकरीम्-सुरूपामपि निन्दितरूप करोति या सा दुर्भगाकरी ताम् 'गम्भकर' गर्भकरीम्-यस्या गर्भो न भवति तस्यै गभेदात्रीम् 'मोहणकरं' मोहनकरीम् -यया विद्यया पुरुषः स्त्री वा उभौ मोहितो भवतः ताम् 'आहणि' आथर्वणीम्-जगद विध्वंसकारिणीम् 'पागसासणि' पाक शासिनीम्-इन्द्रजाल विद्यामित्यर्थः, 'दवहोम' द्रव्यहोमाम्-केषांश्चित् माणिनामु. चाटनाय यया मधुघृतादि-द्रव्येण होमो जाय ते सात विद्याम् 'खत्तियविज्ज' क्षत्रियविद्याम्-अस्त्रशस्त्रवतीम्-अणुशक्तिवती वा 'चंदचरियं' चन्द्रचरितम्-शीतवधं नम्, येन शीतवेगेन वेपमानानि परसैन्यानि समराद् विमुखी भवन्ति । 'सूरचरियं' सूर्यचरितम्-सूर्यवैशिष्टयबोधकम् 'सुक्कचरियं' शुक्रचरितम्. शुक्रग्रहस्य गतिपतिपादकं शास्त्रम् 'वहस्मयचरियं बृहस्पतिचरितम् 'उक्कापायं' उल्कापात: -तद्वद् विस्फोटकद्रव्यानपातः, 'दिसादाह' दिग्दाहम् 'मियचक्कं' मृगचक्रम्(२६) सुभगाकर-असुन्दर को सुन्दर बना देने वाली विद्या (२७) दुभेगाकर-सुन्दर को असुन्दर (कुरूपा) बनाने वाली विद्या (२८) गर्भ करी-गर्भवती बनाने वाली विद्या (२९) मोहन करी-स्त्रियों और पुरुषों को मोहित करने वाली विद्या (३०) आथर्वणी-जगत् का विध्वंस करने वाली विद्या (३१) पाकशासनी-इन्द्र जाल (३२) द्रव्य होमउच्चाटन करने के लिए मधु धृत आदि द्रव्यों का होम करने की विद्या (३३) क्षत्रियविद्या-शस्त्रास्र संबंधी विद्या (३४) चन्द्रचरितचन्द्रमा की गति-चार-को कहने वाली विद्या (३५) सूर्यचरित-सूर्य के चार आदि को कहने वाली विद्या (३६) शुक्र चरित (३७) वृहस्पति चरित (३८) उल्कापात को कहनेवाला शास्त्र (३९) दिग्दाह-दिशादार कहने वाला शास्त्र (४०) मृगचक्र-ग्राम प्रवेश के समय जानवरों के બનાવવા વાળી વિદ્યા “૨૮' દુર્ભાગાકર-સુંદરને અસુંદર “કદરૂપા” બનાવવા વાળી વિદ્યા “૨૮' ગર્ભકરી–ગર્ભવતી બનાવવા વાળી વિદ્યા “૨૯’ મેહનકરી. સ્ત્રિ અને પુરૂષને મેહ પમાડવા વાળી વિદ્યા “૩૦' આથર્વણી-જગતને नाश ४२वावाजी विद्या (७१) शासनी-न्द्रन (३२) द्रव्यम-२या. ટન કરવા માટે મધ, ઘી વિગેરે પદાથોને હેમ કરવાવાળી વિદ્યા (૩૩) ક્ષત્રીય વિદ્યા-શસ્ત્રાસ્ત્ર સંબંધી વિદ્યા (૩૪) ચન્દ્રચરિત-ચન્દ્રમાની ગતિચાર બતાવનારી વિદ્યા (૩૫) સૂર્ય ચરિત-સૂર્યના ચાર વિગેરેને બતાવવા વાળી विधा (३६) शुयरित्र (३७) पति यत्र- (३८) Geruld मता११. श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy