SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ सूत्रकृताङ्गसूत्रे अभिक्रामति तावत् तावत् च खलु महदुदकं महान् सेयः महीणस्वीरात् अप्राप्तः पद्मवरपुण्डरीकं नो अर्वांचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः द्वितीयः पुरुषजातः ॥मू० ३ ॥ , टीका- 'अहावरे दोच्चे पुरिसजाए' अथापरो द्वितीयः पुरुषजातः । अत्राsथशब्दो द्वितीयपुरुषवृत्तान्तपदर्शनपरः । 'अवरे' अपरोऽन्यः प्रथमाऽपेक्षया 'दोच्चे' द्वितीय: 'पुरिसजाए' पुरुषजातः 'अह पुरिसे' अथ पुरुषः 'दक्खिणाओ दिसाओ' दक्षिणस्या दिशः पुष्करिण्या दक्षिणदिग्विभागात 'आगम्म' आगत्य 'तं पुक्खरिणं' af पुष्करिणीम् 'तीसे पुक्खरिणीए' तस्याः खलु पुष्करिण्याः 'तीरे' दक्षिणे तीरे 'ठिच्चा' स्थित्वा 'पास' पश्यति 'तं महमेगं पउमवरपुंडरीयं' तन्महदेकं पद्मवरपुण्डरीकम् - कथलं, तन्महत् पद्म श्रेष्ठमेकं कमलं पश्यन् स्थितः कीदृशं तद् इत्याह- 'अणुपुब्बुद्वियं' आनुपूर्व्या उत्थितम् - विलक्षणरचनया व्यवस्थितम् । 'पासाईये' प्रासादिकम् - मनोरमम् 'जात्र पडिरूं' यावत्प्रतिरूपम्, 'तं च एगं 'अहावरे दोच्चे पुरिसजाए' इत्यादि । टीकार्थ - यहां 'अर्थ' शब्द दूसरे पुरुष के वृत्तान्त का सूचक है । प्रथम पुरुष के कीचड में फँस जाने के पश्चात् दूसरा पुरुष दक्षिण दिशा से उस पुष्करिणी के समीप आता है। वह उस पुष्करिणी के दक्षिण किनारे पर स्थित होकर उसी प्रधान पुण्डरीक कमल को देखता है । वह कमल अपनी विलक्षण रचना से व्यवस्थित है। दर्शक के चित्त को प्रसन्न करने वाला यावत् प्रतिरूप है। यहां 'यावत्' शब्द से दर्शनीय और अभिरूप विशेषण समझलेना चाहिए । બીજા પુરૂષનું વૃત્તાંત 'अहावरे दोच्चे पुरिसजाए' त्याहि ઢીકા—અહિયાં થ' શબ્દ બીજા પુરૂષના વૃત્તાન્તને સૂચક છે. પહેલા પુરૂષ કાદવમાં ફસાયા પછી બીજો પુરૂષ દક્ષિણ દિશામાંથી એ વાવની નજીક આવે છે. તે પુરૂષ એ વાવના દક્ષિણ દિશાના કિનારા પર ઉભે રહીને પહેલા વણુન કરેલ એ પ્રધાન પુંડરીક-કમળને જુવે છે. તે કમળ પેાતાની વિલક્ષણ રચનાથી વ્યવસ્થિત છે. જોનારના ચિત્તને પ્રસન્ન કરવાવાળું યાવત્ પ્રતિરૂપ છે. અહિયાં યાવત્' શબ્દથી દશનીય, અને અભિરૂપ એ એ વિશેષણા સમજી લેવા. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy