SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. अ. अ. १ पुण्डरीकनामाध्ययनम् ११ पडिरूवं तं च एत्थ एगं पुरिसजाएं पासई पहीणतीरं अपत्त पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसे एवं वयासी - अहो णं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गइपरक्कमण्णू जन्नं एस पुरिसे एवं मन्ने अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्सामि णो य खलु एयं परमवरपोंडरीयं एवं उन्निक्वेयन्वं जहा णं एस पुरिसे मन्ने अहमंसि पुरिसे यन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविउ मग्गस्स गइपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि तिकट्ट इइ बच्चा से पुरिसे अभिक्कमे तं पुक्खरिणि, जावं जावं च णं अभिक्कमेइ तावं तात्रं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिस ने दोच्चे पुरिसजाए ॥ सू० ३ ॥ , छाया - अथापरो द्वितीयः पुरुषजातः, अथ पुरुषो दक्षिणस्या दिश आगत्य af पुष्करिणीं तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूर्वोत्थितं प्रासादिकं यावत् प्रतिरूपम् । तं चात्रैकं पुरुषजातं पश्यति प्रहीणतीरम् अप्रापद्मरपुण्डरीकं नो अर्थाचे नो पाराय, अन्तरा पुष्करिण्याः सेये निषण्णम् | ततः खलु स पुरुषस्तं पुरुषमेवमवादीत् - अहो खलु अयं पुरुषोऽखेदज्ञोऽ कुशलोऽपण्डितोऽव्यक्तोऽमेधावी वालः नो मार्गस्थो नो मार्गचित् नो मार्गस्य गतिपराक्रमज्ञो यस्मादेव पुरुष एवं मन्यते, अहं खेदज्ञः कुशलो यावत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामि न च खलु एतत् पद्मत्ररपुण्डरीकम् एवम् उभिक्षेप्तव्यं यथेष पुरुषो मन्यते । अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो मार्गविंद मार्गस्य गतिपराक्रमज्ञोऽहमेतत् पद्मवरपुण्डरीकम् उग्निक्षेप्स्यामीति कृत्वा इत्युक्त्वा स पुरुषोऽभिक्रामति मृतां पुष्करिणी । यावद् यावद् च खलु શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy