SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् 'आउत्तं भुंजमाणस' सोपयोगं भुञानस्य-आहारसमयेऽपि-उपयोगवतः, 'आउत्तं भासमाणस्स' सोपयोगं भाषमाणस्य प्रकृने-आयुक्त वं निरबद्य. वचनप्रयोक्तत्वमेव 'आउत्तं वत्थं परिगहं कंवलं पायपुंछणं गिहमाणस्स' सोपयुक्तं वस्त्रं परिग्रहं कम्बलं पादपोंछनं सदोरकमुखवस्त्रिकां गृह्णनो वा, वस्त्रपरिग्रहादीनां ग्रहणमपि-उपयोगवान् सन्नेव करोति, 'णिक्खिवमाणस्स वा' निक्षि पतोऽपि वा-उपयोगयुक्त एव एतेषां वस्त्रपरिग्रहादीनां संरक्षणमपि । किं बहुना 'जाव' यावत् 'चक्खुपम्हणिवायमवि' चक्षुषोः-पक्षानिमीलनमपि, चक्षुष उन्मेष निमेषावपि सोपयोगमेव कुर्वतः, यद्यत् किमपि कार्य करोति तत्सर्व सोपयोगमेव भवति । एतादृशः पुरुषः सर्वतो विरक्तः-मात्मभावाय अवकल्पते, मोक्षाऽधिकारी भवति, 'अस्थि विमाया सुहुमा किरिया ईरियावहिया नाम कज्जइ' अस्ति विमात्रा-अनेकपकारा, स्तोकमात्रा वा, दुर्विज्ञेयत्वात् । सूक्ष्मबुद्धिनापि दुःखेनैव ज्ञायते, एतादृशी-ऐयोपथिकी क्रिया क्रियते नाम, सूक्ष्मा सा-ऐपिथिकी क्रिया कर्तः संलग्ना भवति । सा-ऐपिथिकी क्रिया, 'पढमसमए' प्रथमसमये में भी उपयोगवान् है, आहार करने में उपयोगबान है, भाषण करने में उपयोगवान् है निरवद्य वचनों का ही प्रयोग करता है, वस्त्र पात्र कंचल वादप्रॉछन सदोरक मुंहपत्ति आदि के ग्रहण करने में एवं रखने में उपयोगवान् है अधिक क्या कहा जाय, जो आंख का पलक गिराने में भी उपयोगवान है, तात्पर्य यह कि जो प्रत्येक क्रिया उपयोग पूर्वक ही करता है ऐसा सम्पूर्ण रूप से विरक्त साधु अन्य भावना वालामोक्ष का अधिकारी होता है। ऐसे साधु को भी विविध मात्रा से अनेक प्रकार की सूक्ष्म ऐपिथिकी क्रिया लगती है, जिसे सूक्ष्म बुद्धि घाले भी कठिनाई से ही जान सकते हैं । वह ऐपिथिकी क्रिया पहले આહાર કરવામાં ઉપગ વાળા છે. બેલવામાં ઉપગ વાળા છે. નિરવદ્ય वयनानी । प्रयोग ४२ छे; पर, पात्र, ४i, पाहांछन, सही२४ मुड. પત્તી વિગેરે ગ્રહણ કરવામાં અને રાખવામાં ઉપયોગ વાળા છે, વધારે શું કહેવાય ? જેઓ આંખને પલકારો મારવામાં પણ ઉપયોગવાળા છે, કહેવાનું તાપર્ય એ છે કે-જેઓ પ્રત્યેક ક્રિયાઓ ઉપયોગ પૂર્વકજ કરે છે, સંપૂર્ણ પણથી વિકૃત એવા એ સાધુ અનન્ય ભાવનાવાળા મોક્ષના અધિકારી બને છે. એવા સાધુને પણ જુદી જુદી માત્રાથી અનેક પ્રકારની સૂક્ષમ એવી અપ. વિકી ક્રિયા લાગે છે. જેને સૂક્ષ્મ બુદ્ધિવાળાઓ પણ મુશ્કેલીથી જ જાણી શકે છે. તે અર્યાપથિકી કિયા પહેલા સમયમાં સૂફમતમ કાળમાં- જે આગ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy