SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१२ सूत्रकृताङ्गसूत्रे भावासमितस्य-परित्यक्तसावद्यभाषस्य, 'एसणा समियस्स' एषणा समितस्यएषणासमित्या युक्तस्य 'आयाणभंडमत्तणिक्खेवणासमियस्स' आदान भाण्डमात्रानिक्षेपणासमितस्य-आदानभाण्डमात्रानिक्षेपणानां या समितिः तया युक्तस्य 'उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियाप्तमियस्स' उच्चारपस्रवणखेलसिंवानजल्लपरिष्ठापनासमितस्य-विष्ठामूत्र-कफ-ष्ठीवन -नासिकामल-स्वेदजल. जनितमलानी या परिष्ठापना तस्याः या समितिस्तयायुक्तस्य, 'मणसमियस्स' मनासमितस्य 'वयसमियस्स' वचःसमितस्य-सावधवचनपयोगरहितस्य 'काय. समियस्स' कायसमितस्य-शरीरसमित्या युक्तस्य, 'मणगुत्तस्स' मनोगुप्तस्य 'वयगुत्तस्स' वचोगुमस्य 'कायगुत्तस्त' कायगुप्तस्य 'गुत्तिदियस्स' गुप्तेन्द्रियस्ययस्य सर्वाण्येवेन्द्रियाणि गुप्तानि स्ववशे स्थापितानि, विषयविमुखानीति यावत् 'गुत्तबंभयारिस्स' गुप्तब्रह्मचर्यस्य-सुरक्षितब्रह्मवर्यस्य 'आउत्तं गच्छमाणस्स' आयुक्तं गच्छतः-सोपयोगं गमनाऽऽगमनक्रियायां सर्वदोपयुक्तस्प 'आउत्तं चिट्ठमाणस्स' आयुक्त तिष्ठतः, स्थिता वपि सदोपयोगयुक्तस्य, 'आउत्तं णिसी. बमाणस्स' आयुक्त निषीदत:-उपवेशनेऽपि सोपयोगमुपयुक्तस्य 'आउत्तं तुयट्टमाणस्स' सोपयुक्त त्वग्वर्त्तनां कुर्वतः, पार्श्वपरिवर्तनेऽपि सर्वथोपयोगयुक्तस्य, का त्याग कर चुका है, एषणासमिति, आदान भाण्डमात्र निक्षेपणासमिति तथा उच्चारप्रस्रवण सिंधाणखेलजल्लपरिष्ठापना समिति से युक्त है अर्थात् मलमूत्र कफ थूक नासिकामल जल्ल-मैल आदि के त्यागने में यतनावान् हैं, मन वचन काय की समिति से सम्पन्न है, मन, वचन और काय की गुप्ति से गुप्त है, जिसने समस्त इन्द्रियों को गोपन (विषयविमुख) कर लिया है, जो गुप्त ब्रह्मचारी है, गमन क्रिया में उपयोगवान है लेटने में उपयोगवान् है, खड़े होने एवं स्थित रहने में उपयोगवान है, बैठेने में उपयोगवान् है, शरीर को खुजलाने એષણ સમિતિ આદાનભાંડ માત્ર નિક્ષેપણ સમિતિ તથા ઉચ્ચાર, પ્રસ્ત્રવણ શિધાણ ખેલ, જલ, પરિઠાપનિકા સમિતિથી યુક્ત છે, અર્થાત્ મળમૂત્ર કફ થુક, નાકને મેલ (ગુંગ) જલ–મેલ વિગેરેનો ત્યાગ કરવામાં યતનાવાળા હોય છે. મન, વચન અને કાય સમિતિથી સંપન–યુક્ત છે, મન, વચન અને કાય ગુપ્તિથી ગુપ્ત છે. જેણે સઘળી ઇન્દ્રિયેનું ગોપન (વિષયથી વિમુખ) કરી લીધું છે, જેઓ ગુપ્ત બ્રહ્મચારી છે. ગમન ક્રિયામાં ઉપગવાળા છે, સુવામાં ઉપયોગવાળા છે, ઉભા રહેવામાં ઉપગવાળા છે, બેસવામાં ઉપયોગવાળા છે, શરીરને ખંજવાળવામાં પણ ઉપયોગવાળા છે. श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy