SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. श्र. अ. २ क्रियास्थाननिरूपणम् २०९ 'ग' श्रमणेन - साधुना 'माहणेग व ' माहनेन वा 'सम्मं' सम्यक् ज्ञपरिज्ञया ज्ञात्वा 'सुपरिजाणि अव्वाईं भवति' सुपरिज्ञातव्यानि भवन्ति - साधुना सम्यग् एतानि क्रियास्थानानि ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यक्तव्यानि भवन्ति । अर्थदण्डादारभ्य लोभप्रत्ययिकपर्यन्तानि द्वादशक्रियास्थानानि ज्ञात्वा त्याज्यानीति ॥ सू०१३=२८॥ मूलम् -- अहावरे तेरसमे किरियट्टाणे ईरियावहिएत्ति आहिजइ, इह खलु अत्तत्ताए संबुडस्स अणगारस्स ईरियासमियस्स भासासमियरस एसणासमियस्स आयाणभंडमत्तणिक्खेवणा समियस्त उच्चारपासवण खेल संघाण जल्लपारिछावणिया समि यस मणसमियस वयसमयस्त कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तवंभयारिस्त आउत्तं गच्छमाणस्स आउतं चिद्यमाणस्स आउत्तं णितीयमाणस्स आउत्तं तुयमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं परिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा णिक्विमाणस्स वा जाव चक्खुप म्हणिवायमवि अस्थि विमाया सुहुमा किरिया ईरियावहिया नाम कज्जइ, साय पढमसमए बद्धा पुट्टा बितिय समए वेड्या तइयसमए णिज्जिण्णा सा बद्धा पुट्ठा मुक्ति गमन के योग्य श्रमण को यह बारह क्रियास्थान सम्यक्र प्रकार से ज्ञपरिज्ञा से अनर्थ का कारण जान कर प्रत्याख्यान परिज्ञा से त्याग देना चाहिए । अर्थात् अर्थदण्ड से लगाकर लोभप्रत्यधिक पर्यन्त बारह क्रियास्थान जानकर त्यागने योग्य हैं || १३ || મુક્તિ ગમનને ચાગ્ય શ્રમણે આ ખાર ક્રિયાસ્થાનાને જ્ઞપરિજ્ઞાથી સારી રીતે અનથ કારક સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા જોઇએ. અર્થાત્ અદડથી આરંભીને લેભપ્રત્યયિક સુધીના ખાર ક્રિયાસ્થાનાને જાણીને તેના ત્યાગ કરવા ચેાગ્ય છે. સૂ૦૧૩ા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy