SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०८ सूत्रकृताङ्गसूत्रे चतुः पञ्च षड्दशकानि वर्षाणि 'अप्पयरे वा' अल्पतरान वा 'भुज्जयरे वा' भूयस्तरान् वा 'भोगभोगाई' भोगभोगान्-भोग्यपदार्थविषयकभोगान 'भुंजित्तु' भुक्त्वा-विषयसंपर्कजनितसुखसाक्षात्कारं कृत्वा 'कालमासे' कालमासे-मरण समये प्राप्ते सति 'कालं किच्चा' कालं-मरणं कृत्वा-शरीरपरित्यागात्मक मरणं प्राप्य 'अन्नयरेसु' अन्यतरेषु 'आसुरिएम' आसुरिकेषु-अनुरयोनिषु किरिखसिएसु' किल्लिपिकेषु 'ठाणेसु' स्थानेषु 'उपवत्तारो भवंति' उपपत्तारो भवन्ति, गन्तारो मृत्वा किल्विषदेवता भवन्ति, 'तओ विप्पमुच्चमाणा' तातो विप्रमुच्यमानाः- देव. शरीरेण भोगमु भुज्य क्षीणे तस्कर्मणि ते तश्युत्या 'भुज्जो भुज्जो' भूयो भूय:-वारं वारम् 'एलमूयत्ताए' एलमूकत्वाय तत्र एलो वेष स्तद्वत् भूका:-अ० रक्तवाच: -स्व. भावतोऽवाशक्तिमन्तः तेषां भावः एलम्कत्वं तस्मै । 'तमु यत्तार' तमस्त्वाय जन्मनैव अन्धाय 'जाइमूयत्तार' जातिमूकत्वाय-जन्मनैव मूकाय जन्मनैव मूका अन्धाश्च भवन्तीति भावः-पच्चायति' प्रत्यायान्ति-प्रत्यागच्छन्ति-देवात् पच्यु. तिमवाप्य जात्याधाय पुनः पुनरागच्छन्ति एवं खलु तस्त' एवं खल तस्य पाख ण्डिनः 'तप्पत्तियं तत्प्रत्ययकं-लोमकारणकम् 'सावज' सावध कर्म 'ति आहि ज्जई' इत्याधीयते-समुत्पद्यते, 'दुवालसमें द्वादशम् 'किरियाणे' क्रियास्थानम् 'लोभवत्तिा' लोअपत्ययिकम् 'त्ति आहिए' इत्याख्यातम् 'इच्चे याई' इत्येतानि 'दुवालस किरियाणाई द्वादशक्रियास्थानानि 'दविणं' द्रव्येण-मुक्तियोग्येन 'सम. रहते हैं यावत् चार, पांच, छह या दश वर्ष तक थोडे या बहुत भोग्य पदार्थो का भोग करके, काल अवसर प्राप्त होने पर काल करके असुरनिकाय में किल्विषी नाम के देव के रूप में उत्पन्न होते हैं। आयु कर्म के अनुसार वहाँ देव शरीर से भोग-भोग कर, कर्मके क्षीण होने पर देव लोक से चवते हैं और वास्वार गूगे मेढे के समान अव्यक्त वचन वाले होते हैं जन्म से अन्धे या जन्म से गूगे होते हैं। इस प्रकार उन पाखंडीयों को लोभ के निमित्त से पाप कर्म का बन्ध होता है। यह लोभप्रत्ययिक बारहवां क्रियास्थान कहलाता है। સુધી થડા કે વધારે ભેગ્ય પદાર્થોને ઉપગ કરીને કાલનો સમય આવતાં કાલ ધર્મ પામીને અસુરનિકામાં કિલિબષિક પણાથી ઉત્પન્ન થાય છે. આયુ કર્મ પ્રમાણે ત્યાં દેવ શરીરથી ભોગ ભેળવીને કર્મના ક્ષીણ થવાથી દેવલેથી ચવે છે. અને વારંવાર ગંગા-તોતળાની જેમ અસ્પષ્ટ વચનો બોલે છે, જન્મથી આંધળા અથવા જન્મથી ગુંગા-હાય છે. આ રીતે તે પાખંડીને લેભના નિમિત્તથી પાપકર્મનો બંધ થાય છે. આ લાભ પ્રત્યયિક નામનું બારમું કિયાસ્થાન કહેવાય છે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy