SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. थु. अ. २ क्रियास्थान निरूपणम् २०७ दावेव आज्ञादिका कर्त्तव्याः न पुनरस्मत्सु विशिष्टेषु 'अहं ण परिघेतो' अहं न परिग्रहीतव्यः - अयं मम भृत्य इति कृत्वा स्वाधीनतया न स्वीकर्त्तव्यः न परिग्रहीतुं योग्यः, अपितु 'अन्ने परिवेत्तव्वा' अन्ये जीवाः परिग्रहीतव्या 'अहं ण परितावे. roat' अहं न परिवापयितव्यः, किन्तु 'अन्ने परितावेयव्वा' अन्ये परितापयित व्याः - अन्नाद्यत्ररोधेन ग्रीष्मतापादौ स्थापनेन मदतिरिक्ताः क्षुद्रा जन्तवः शूद्रादयः परितापयितव्याः 'अहं णो उद्दवेयन्बो' अहन्नोपद्रावयितव्यः - विषशस्त्रादिनान मारयितव्यः, किन्तु - 'अन्ने उद्दवे यच्चा' अन्ये- प्रद्व्यतिरिक्तः शूद्रादयः क्षुद्रजन्तवः उपद्रावयितव्याः । एवमेव ते तापसप्रमृतयः पाखण्डिनः 'इत्थियकामेहिं' स्त्रीकामेषु वनितायां काममोगादी व 'मुच्छिया' मूच्छिताः- आसक्ता स्ते उपदेशका 'गिद्ध ' वृद्धा: - गृद्धिः - अभिलाषा, सा च वनितादिवाद्यवस्तुविषयिणी तथा युक्ताः सदैव कामभोगान्वेषणे संलग्नाः, 'गढ़िया' ग्रथिताः - विषयै ग्रथिताः 'गरहिया' गर्हिताः - निन्दिताः- शिष्टैः, 'अज्झोत्रवन्ना' अभ्युपपन्नाः- निरन्तर काम भोगविषयक चिन्तया व्यग्राः, 'जाव' यावत् 'वासाई च पंचमाई छदसमाई ' के लिए योग्य नहीं हूं, दूसरे दास बनाने योग्य हैं, मैं परितापनीय नहीं हूं अर्थात् अन्नपानी में रुकावट डाल कर अथवा धूप आदि में खड़ा करके संताप पहुंचाने योग्य नहीं हैं, किन्तु दूसरे परितापनीय हैं मैं खड़ा करके संताप पहुंचाने योग्य नहीं हूं, किन्तु दूसरे परितापनीय हैं, मैं विष या शस्त्र आदि से मारने योग्य नहीं हूं, दूसरे मारने योग्य हैं। इस प्रकार के वचन बोलने वाले वे तापस आदि पाखंडी स्त्रियों और कामभोगों में मूर्छित होते हैं, गृद्धियुक्त होते हैं सदैव काम भोगों की तलाश में लगे रहते हैं विषयों में ग्रथित रहते हैं, शिष्ट जनों द्वारा निन्दित होते हैं, निरन्तर काम भोग की चिन्ता में डूबे ચાગ્ય નથી. ખીજાએ દાસ બનાવવાને ચાગ્ય છે, હું સતાપિત કરવાને ચૈાગ્ય નથી. અર્થાત્ અન્નપાણીમાં રોકાવટ કરીને અથવા તડકા વિગેરેસમાં ઉભા રાખીને સંતાપવા ચૈગ્ય નથી, પણ તેવા સતાપ પહોંચાડવાને ચાગ્ય ખીજાએ છે, હું વિષ અથવા શસ્ર વિગેરેથી મારવાને ચાગ્ય નથી, ખીજાએ તેવી રીતે મારવાને ચાગ્ય છે. આવા પ્રકારના વચનેા ખાલવા વાળા તે તાપસેા વિગેરે પાખડી, શ્રિયા અને કામભાગેામાં સૂચ્છિત હાવાથી વૃદ્ધિઆસક્તિ યુક્ત હેાય છે. તેએ હમેશાં કામભેગોની તપાસમાં લાગ્યા રહે છે. વિષયામાં ગુંથાયેલા રહે છે. શિષ્ટજના દ્વારા તેએ નિન્દ્રિત હોય છે. હમેશાં કામભાગની ચિંતામાં ડૂમી રહે છે. યાવત ચાર, પાંચ, છ અથવા દસ વર્ષ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy