SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे मृषाभूतानि एवं वियुञ्जते - अहं न इन्व्योऽन्ये हन्तव्याः अहं नाऽऽज्ञापयितव्योऽन्ये आज्ञापयितव्याः | अहं न परितापयितव्योऽन्ये परितापयितव्याः अहं न परिग्रहीतव्योऽन्ये परिग्रहीतव्याः अहं न उपद्रावयितव्योऽन्ये उपद्रावयितव्याः, एव मेव ते स्त्रीकामेषु मूर्च्छिताः गृद्धाः ग्रथिताः गर्हिताः अध्युपपन्ना यावद् वर्षाणि चतुः पञ्च षड् दशकानि अल्पतरान् वा भूयस्तरान् वा भुक्त्वा भोगान् कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विषिकेषु स्थानेषु उपपत्तारो भवन्ति । ततो विप्रमुन्यमानाः भूयो भूयः एलमूकत्वाय तमस्त्वाय जातिमूकत्वाय प्रत्यायान्ति । एवं खलु तस्य तस्प्रत्यधिकं सावधमित्याधीयते द्वादशं क्रियास्थानं लोभप्रत्यकिमित्याख्यातम् । इत्येतानि द्वादशक्रियास्थानानि द्रव्येण श्रमणेन वा माहनेन वा सम्यकसुपरिज्ञातव्यानि भवन्ति । सू० १३ =२८।। २०४ टीका-एकादशं क्रियास्थानं मायाप्रत्ययिकं निरूपितं सम्प्रति-द्वादर्श कियास्थानं लोभप्रत्यधिकमारभ्यते । 'अहावरे' अथाऽपरम् 'बारसमे' द्वादशम् 'किरियड्डाणे' क्रियास्थानम् 'लोभवतिए' लोभमत्ययिकम् 'त्ति आहिज्जइ' इत्या ख्यायते, 'जे इमे भवंति' ये इमेऽग्रे वक्ष्यमाणा भवन्ति, 'तं जहा' तद्यथा'आरभिया' आरण्यकाः- अरण्यनिवासिनः - तापसाः केचन पाखण्डिनो वने बसन्ति तत्र कन्दमूलपर्ण सचित जलमभ्यहरन्तो भवन्ति केचन वृक्षमूले वसन्ति, 3 'अहावरे बारस मे किरियट्ठाणे' इत्यादि । टीकार्थ - मायाप्रत्ययिक क्रियास्थान का निरूपण किया जा चुका । अब लोभप्रत्ययिक बारहवें क्रियास्थान आरंभ किया जाता है । बारहवां कियास्थान लोभप्रत्ययिक कहलाता है । ये जो लोग अरण्य में निवास करने वाले तापस होते हैं - कोई पाखंडी वन में वास करते हैं और वहां कन्दमूल एवं पत्ते तथा सचित्त जल का उपभोग करते हैं, (૧૨) લાભપ્રત્યયિક ક્રિયાસ્થાન 'अहावरे वारसमे किरियट्टाणे' इत्याहि ટીકા--માયાપ્રત્યયિક નામના ક્રિયાસ્થાનનુ નિરૂપણ કરવામા આવી ગયુ' હવે . ખારમા લાભ પ્રત્યયિક નામના ક્રિયાસ્થાનના આર’ભ કરવામાં આવે છે.–બારમું ક્રિયાસ્થાન લાભ પ્રત્યયિક કહેવાય છે, જે આ જગલમાં વસનારા તાપસ લેાકેા હાય છે, કાઈ પાખડીઓ વનમાં વાસ કરે છે. અને ત્યાં કમળ અને પાનડા તથા સચિત્ત જળના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy