SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०२ सूत्रकृताङ्गसूत्रे विशोधयति-सरलभावेन तादृशी मायाम् ‘णो अकरणाए' अन्भुट्टेइ, नोऽकरणायाऽभ्युत्तिष्ठते-अतः परं मायायाः अकरणाय नोद्यतो भवति, अकरणेन ततो विमुच्येत। 'णो अहारियं तबोकम्मं पायच्छित्तं पडिवज्जई' नो यथा, तपः कर्म मायश्चित्तं प्रतिपद्यते, मायात आत्मानं विशोधयितुं मायां निवर्तयितुं च शास्त्रोक्तं प्रायश्चित्तं तपःकर्माऽपि नो संपादयति-येन माया विनाशो-भवेत् ।। 'माई अस्सि लोए पचायाइ' मायी अस्मिन् लोके अविश्वासपात्रता मारये दुःखानुभवाय च प्रत्यायाति । 'माई परंसि लोए' मापी परस्मिल्लोके पुनः पुनः 'पञ्चायाई' अधोगतिमाप्तये प्रत्यायाति, एतादृशोहि मायो 'निंदई' निन्दति परान् ‘गर हई' गर्हतेऽन्यान् ‘एसंसई' प्रशंसति-स्वात्मानम् ‘णिचाई निश्चरति-पुनः पुन मायारूपेण असदनुष्ठानमेव करोति, ‘ण णिपट्टेई' न निवर्तते मायारूपादनुष्ठा नात् । 'णिसिरियं दंडं छाएइ' निसृज्य दण्डं छादयति प्राणिषु दण्डं कृत्वाऽपि तं दण्डं गोपयति । 'माई असमाहडसुहलेस्से यावि भवई' मायी असमाहृतशुमलेश्यवापि भवति-प्रमशस्तलेश्यो भवतीति, 'एवं खलु तस्स' एवं खलु तस्य मायिनः 'तप्पत्तियं' तत्मत्ययिक-तत्कारणकम् 'सावज्जति' सावधम् 'त्ति आहिज्जइ' इत्याधीयते, मायाकरणात्सावद्यकर्मणां बन्धो भवति-मायिनाम् 'एक्कारसमे' एकादशम् 'किरियट्ठाणे' क्रियास्थानम् 'मायावत्तिए' मायाप्रत्ययिकम् 'त्ति आहिज्जई' इत्याख्यातम् , इति एकादर्श मायापत्ययिकं क्रियास्थानम् ॥१०१२-२७॥ है और न उसे पुनः न करने के लिए उद्यत होता है न उस माया की विशुद्धि के लिए यथोचित प्रायश्चित-तपः कर्म अंगीकार करता है। ऐसा मायाचारी पुरुष इस लोक में दुःख भोगता है परलोक में चारवार दुःख भोगता है, वह दूसरों की निन्दा करता है, गर्दा करता है, अपनी प्रशंसा करता है, पुन:-पुनः मायाचार पूर्वक अनुष्ठान करता है, किन्तु माया रूप असदाचरण से निवृत्त नहीं होता है। प्राणियों की हिंसा करके भी उसे छिपाता है। वह अशुभ लेश्या वाला होता અને તે ફરી ન કરવાનો પ્રયત્ન કરતો નથી, તથા તે માયાની વિશુદ્ધિ માટે યોગ્ય પ્રાયશ્ચિત-તપ કર્મને સ્વીકાર કરતા નથી, એ માયાવી પુરૂષ આ લકમાં દુઃખ ભેગવે છે. પરલોકમાં પણ વારંવાર દુઃખ ભોગવે છે. તે બીજાઓની નિંદા કરે છે. ગહ કરે છે. પોતાની પ્રશંસા કરે છે. વારંવાર માયાચાર પૂર્વક અનુષ્ઠાન કરે છે. પરંતુ માયા રૂપ અસદાચરણથી નિવૃત્ત થતા નથી. પ્રાણિયોની હિંસા કરીને પણ તેને છુપાવે છે. તે અશુભ લેશ્યા श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy