SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २०१ रंति' अन्यत् पृष्टा अन्य व्याग गन्ति-न्यायमार्ग पृष्टा वदन्ति विपरीतम्-एवम् 'अन्नं आइक्वियर्च अन्नं आइक्वंति' अन्यस्मिन् आख्यातव्ये अन्यद्-आख्यान्ति पृष्टमर्थ जीवरक्षादिकम् अपतिपाद्य प्रासङ्गिकविषयमपहायाऽपासङ्गिक पाणातिपातादिकं वदन्ति । 'से जहाणामए' तद्यथा नाम 'केइ पुरिसे' कश्चित्पुरुषः 'अंती सल्ले' अन्तः शल्यः-हृदि विद्यते मायाशल्यं यस्य स तथा 'तं सल्लं' तं शल्पम् 'णो सयं णिहरई' नो स्वयं निर्हरति-न स्वयं निष्काशयति हृदयात् ‘णो अण्णण वि णिहरावेई नो अन्येनाऽपि निहरियति-परद्वाराऽपि न निष्काशयति 'णो पडि विद्धंसेइ' नो प्रतिविध्वंसयति-विनाशयति तं शल्यम् । किन्तु एवमेव 'निण्हवेड' एवमेव निन्हुते-आच्छादयति । तथा-'अवि उट्टमाणे अंतो अंतो रियई' पीड्च मानः शल्पव्यथया-अन्तः अन्तः मध्ये -अन्तर्ह दये वेदनां रीयते- अनुभवति । 'एवमेव माई' एवमेव मायावान् पुरुषः 'माय' मायाम् ‘कटु' कृत्वा णो आलो. एई' नो आलोचयति-आलोचनां नैव करोति । 'णो परिककमेइ' नो प्रतिक्रपते 'णो जिंदई नो निन्दति-स्वकीयमायाम् 'यो गरहई' नो गई ते-आत्मानम् 'यो विउट्टई' नो व्यावर्तयति-न निवारयति निन्दनीयां मायाम् ‘णो विसोहेइ' नो कुछ उत्तर देते हैं-न्याय की बात पूछने पर उलटी बात कहते हैं, जीव रक्षा आदि को स्वीकार न करके और प्रासंगिक विषय को छोड़ कर अप्रासंगिक प्राणातिपात आदि का कथन करते हैं। जैसे कोई पुरुष हृदय में चुमे हुए शल्य को स्वयं नहीं निकालता है, दूसरे से भी नहीं निकल जाता है. न उस शल्य को नष्ट करता है, किन्तु उसे छुपाता है, और उस शल्प से भीतरही भीतर व्यथा का अनुभव करता हैं, इसी प्रकार मायावी पुरुष माया करके उसकी न आलोचना करता है, न प्रतिक्रमण करता है, न निन्दा करता है, न नहीं करता है, न उसका निवारण करता है, न विशोधन करता આવે તે બીજી જ વાત કહે છે. જીવ રક્ષા વિગેરેનો સ્વીકાર ન કરતાં અને પ્રસંગોપાત ઉપસ્થિત વિષયને છેડીને અપ્રાસંગિક–પ્રસંગ વિનાના પ્રાણાતિપાત વિગેરેનું કથન કરે છે. જેમ કંઈ પુરૂષ હદયમાં પડેલા શલ્યને પિતે કહાડતો નથી, બીજા પાસે પણ કઢાવતા નથી, તેમજ એ શલ્યને નાશ પણ કરતા નથી, પરંતુ તેને છૂપાવે છે. તેથી તે શલ્યથી અંદરને અંદર જમનમાં જ પીડાને અનુભવ કરે છે, એ જ પ્રમાણે માયાવી પુરૂષ માયા કરીને તેની આલોચના કરતો નથી, તથા પ્રતિક્રમણ કરતા નથી, નિંદા કરતો નથી, ગહ કરતે નથી, તેમજ તેનું નિવારણ કરતો નથી, તથા વિશેષન–શુદ્ધિ કરતો નથી, श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy