SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०० सूत्रकृताङ्गसूत्रे प्रत्ययिकमेकादशं क्रियास्थानं दर्शयितुमाह-'अहावरे' इत्यादि, 'अहावरे' अथा. ऽपरम् ‘एक्कारसमे' एकादशम् 'किरियट्ठाणे' क्रिशस्थानम् 'मायावत्तिए' माया. प्रत्ययिकम्-मायाकारणकम् 'त्ति आहिज्जई' इत्याख्यायते । 'जे इमे भवंति' ये इमे-वक्ष्यमाणाः पुरुषा भवन्ति 'गृहायारा' गूढ चाराः, गूढोऽन्थैरदृश्य चारो व्यवहारो येषां ते तथा, 'तमोकसिया' तमः कापिणः, यथा तथा विश्वासामु. त्पाद्य लोकानां पतारका:-लोकञ्चका इत्यर्थः, 'उल्लू पत्तलहुया' उलूकपत्रालया। -उलूकपत्रवद् अतिलघयोऽपि-तत्रोलूकः-पक्षिविशेषः 'घू' इति लोकप्रसिद्धः 'पन्चयगुरुया' पर्वतगुरुकाः यद्यपि ते भवन्ति तूलादपि लघवस्तथापि स्वात्मानं पर्वतबद् अतिगुरुतरं मन्ते, यद्यपि ते अति दुष्टाः परवश्वका स्तुच्छा उलूकपत्रवल्लघुका स्तथापि पर्वतवद् गुरुतर स्वामानं मन्यमानाः वयमेव सर्वतः श्रेष्ठा नान्ये इत्थं भूनाः 'ते आरिया वि' ते आर्या अपि 'संता' सन्तः 'अणारियाओ' अनार्या असभ्याः कुत्सिता इति यावत् 'मासाओ वि' भाषा अपि 'पति ' प्रयुनते-आर्या अति-अगयाँ साद्य भाषां वदन्ति 'अन्नहा संतं अपाणं अन्नहा मन्नति' अन्यथा सन्तमपि आत्मानमन्यथा मन्यन्ते, मायाविनः पुरुषा अविद्वांसोऽपि स्वात्मानं विद्वांसं मन्यन्ते इत्यर्थः, 'अन्नं पुट्ठा अन्नं वागकिया गया। अब ग्यारहवें माया प्रत्यधिक क्रियास्थान को दिखलाने के लिए कहते हैं-रहारहवां क्रियास्थान मायाप्रत्यायिक कहलाता है। जो पुरुष गूढ-जिसका दूसरों को पता न चले ऐसे आचार वाले होते हैं, लोगों को विश्वास उत्पन्न करके ठगते हैं, उलूक के पंख के समान अत्यन्त हल्के होते हुए भी अपने को पर्वत के समान-महान मानते हैं, वे आर्य होते हुए भी अनार्य भाषाओं का प्रयोग करते हैं, अन्य प्रकार के होते हुए भी अपने को अन्य प्रकार का दिखलाते हैं विद्वान् न होते हुए भी अपने को विद्वान् प्रदर्शित करते हैं, कुछ पूछने पर और ही વામાં આવી ગયું હવે આ અગિયારમું કિયાસ્થાન માયા પ્રત્યધિક નામનું કહેવામાં આવે છે.-જે પુરૂષ ગૂઢ-એટલે કે જેને બીજાઓને પત્તો ન લાગે એવા સ્વભાવવાળ હોય છે, લોકોને વિશ્વાસમાં લઈને તેઓને ઠગે છે. ઘુવડની પાંખની માફક અત્યંત હકા હોવા છતાં પણ પિતાને પર્વતની જેમ ભારે-મહાન માને છે, તેઓ આર્ય હોવા છતાં પણ અનાર્ય ભાષાઓને પ્રયોગ કરે છે, અન્ય પ્રકારના હોવા છતાં પણ પિતાને વિદ્વાન કહેવડાવે છે, અને કંઈક પૂછવામાં આવે ત્યારે ઉલટી વાત કહે છે. ન્યાયની વાત પૂછવામાં શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy