SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९६ सूत्रकृताङ्गसूत्रे दोस' मित्रदोषयिकम् 'त्ति अहिज्नई' इत्यख्यायते 'तं जहा' तद्यथा 'से जहाणामए' तद्यथानाम 'केइ पुरिसे' कश्चित्पुरुषः 'माईदि वा विईदि वा भाईहिं वा भरणीहिं वा भज्जादि वा या िवा पुत्तेहिं वा सुहादिवा' मातृमित्र पितृभ्रातृभित्र भगिनीमित्र भार्याभिर्वा दुहितृभित्र पुत्रे व स्नुषाभि 'सद्धि' संवसमाणे' सार्धं संपन्नतापितृभ्रातृभगिन्यादिभिः सह गृहे वसन् 'तेर्सिन्नयरंसि' तेषामन्यतमस्मिन् तेषां मध्ये कस्याऽपि 'अहा लहुगंसि वि' अथ लघुकेsपि 'अवराहंसि' अपराधे संजाते 'सयमेव' स्वयमेव 'गरुयं दंड निवत्तेई' गुरुकम् - अत्युग्रं दण्ड निर्वर्त्तयति ददाति, भगिन्यादौ दैवाद - अत्यल्पेऽपि अपराधे जाते तदुपरि महद्दण्डं पातयति स्वयमेत्र, अपराधप्रकारं दर्शयति- 'तं जहा ' तद्यथा 'सीओदगवियसि वा' शीतोदकविकटे वा 'कार्य' कार्यं शरीरम्अल्पापराधयितु भगिन्यादेः 'उच्छोलिया भव' उच्छोलयिता भवति, शैशिरिकशीततरं पवनान्दोलितमपि शरीरं शीतजले पाठयति, शीतसलिलेन संसिञ्चयति, अपराधकर्तुः, तथा - 'उसिणोदगवियडे । वा' उष्णोदकविकटेन वा 'कार्य ओसिंचित्ता भव' कायमपसिंचयिता भवति, ग्रीष्मकालेऽपराधिनः शरीरम् - अग्नितापितजलेन अपसिञ्चयति 'अगणिकारण कार्य उवडहित्ता भवई अग्निकायेन कायमुदाहयिता भवति, अनि मज्वालय तत्र क्षिपति अपराधिनम् । 'जोत्तेण नका निरूपण करते हैं-दसवां क्रियास्थान मित्र द्वेष प्रत्यधिक कहलाता है । उसका स्वरूप इस प्रकार है- कोई पुरुष माता, पिता, भाई, भगिनी, भार्या, दुहिता, पुत्र या पुत्रवधू के साथ निवास करता है । उनमें से किसी के द्वारा छोटासा अपराध हो जाने पर उन्हें स्वयं दंड देता है। जैसे- भगिनी आदि को शीत काल में भी शीतल जल में गिरा देता है, शीतल जलसे उनके शरीर को सींच देता है। उष्णकाल में अपराधी के शरीर पर आग में तपा जल उंडेल देता है, अग्नि से शरीर को जला देता है-आग जला कर अपराधी को उसमें झोंक देता - પશુ કરવામાં આવે છે. દસમુ ક્રિયાસ્થાન મિત્રદ્વેષ પ્રત્યયિક કહેવાય છે. तेनुं स्व३५ या प्रमाणे हे अध पु३ष माता, पिता, लाई, लगिनी-जडेन, પત્ની, પુત્ર અથવા પુત્રવધુની સાથે રહેતા હાય, તેએ પૈકી કોઇનાથી કોઈ નાના એવા અપરાધ થઈ જાય, તે તેને પાતે ભારે દંડ-શિક્ષા કરે છે, જેમકે-બહેન વિગેરેને ઠંડા પાણીમાં પાડે છે. તેના શરીર પર ઠંડુ પાણી છાંટે છે, ઉનાળામાં અપરાધીના શરી૨ પર અગ્નિ પર ગરમ કરેલ પાણી નાખે છે, અગ્નિથી શરીરને ખાળે છે. આગ સળગાવીને અપરાધીને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy