SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम् १९५ वा लयाए वा अन्नयरेण वा दवरएण पासाईं उद्दालित्ता भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आउट्टिसा भवइ । तहष्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवंति तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए, इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिमंसि यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, दसमे किरिय ट्टाणे मित्तदोसवत्तिए ति आहिए ॥ सू० १९ ॥ २६ ॥ छाया - अथाऽपरं दशमं किंवास्थानं मित्रदोषपत्य विकमित्याख्यायते, तद्यया नाम कोऽवि पुरुषः मातृभिर्वा पितृभिर्वा भ्रातृभित्र भगिनीभिर्वा भार्यामिर्वा दुहितृभित्र पुत्र व स्नूपाभित्र सार्धं संवसन् तेषामन्यतमस्मिन् अथ लघुकेऽपि अपराधे स्वयमेव गुरुकं दण्डं निर्वर्त्तयति, तद्यथा-शीतोदकविकटे वा कायमुच्छोलयिता मावि, उष्णोदकविकटे वा कायमपसिञ्चयिता भवति, अग्निकायेन कायमुपदाहयिता भवति जत्रेण वा वेत्रेण वा नोदकेन वा त्वचा वा कराया वा छेदकेन बा लतया वा अन्यतरेण वा दवरकेण पार्श्वानि उद्दालयिता भवति, दण्डेन वा अस्था वा मुष्टिना वा लेना वा कपालेन वा कायमाकुहयिता भवति । तथापकारे पुरुषजाते वसति दुर्मनसो भवन्ति मवसति सुमनसो भवन्ति । तथाप्रकारः पुरुषजातः दण्डपार्थी दण्डगुरुकः दण्डपुरस्कृतः अहितः अस्मिन् लोके अहितः परस्मिन् लोके संज्वलनः क्रोधनः पृष्ठमांसखादकश्चापि भवति । एवं खलु तस्य तत्प्रत्ययिकंसाद्य मित्याधीयते दशमं क्रियास्थानं मित्रदोषपत्ययिकमित्याख्यातम् | सु. ११=२६| टीका- नवमं क्रियास्थानं मानस्थानं निरूप्प दशमं मित्रदोषप्रत्ययिकं निरूपयति- 'अहावरे' अथाऽपरम् 'दसमे' दशमम् 'किरियद्वाणे' क्रियास्थानम् 'मित्त(१०) मित्रद्वेष प्रत्ययिक क्रियास्थान 'अहावरे इसमे किरियट्टाणे' इत्यादि । टीकार्थ- नौवें क्रियास्थान के निरूपण के पश्चात् दसवें क्रियास्था (૧૦) મિત્રદ્વેષ પ્રત્યયિક ક્રિયાસ્થાન 'अहावरे इसमे किरियद्वाणे' त्यिाहि ટીકા--નવમા ક્રિયાસ્થાનના નિરૂપણુ પછી દસમા ક્રિયાસ્થાનનુ નિરૂ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy