SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९४ सूत्रकृताङ्गसूत्रे भिमानिनो भवति, अपितु - इतोऽपि अधिकं दर्शयति-परलोके इहलोकेऽभिमानी नरः 'चंडे थद्धे चत्रले माणी यात्रि भवः' चण्डः स्वब्धः वपलः मानी चापि भवति, तत्र - चण्ड : - उग्रतरः, स्तब्धः - अहङ्कारी, चपल:- प्रकृत्या चञ्चला, मानी-अभिमानी चापि भवति, 'एवं खलु तस्स' एवं खलु तस्य पुरुषस्य 'तप्पत्तियं' तत्प्रत्ययिकम् - मान कारण कम्- गर्व वनितम् 'सावज्जंति अद्दिज्न' सावधं कर्म इत्याधीयते - समुद्यते । अभिमानप्रत्ययेन कर्म समुत्पद्यते एवम् - 'मे' नवमम् 'किरियट्टाणे' क्रियास्थानम् ' माणवत्तिए' मानप्रत्ययिकम् 'त्ति आहिए' इत्या ख्यानम् इति ॥३०१०=२५॥ मूलम् - अहावरे दससे किरियट्टाणे मित्तदोसवत्तिए ति आहिज्जइ, से जहाणामए केइ पुरिसे माइहिं वा पिईहिं वा भाईहिं वा भइणी वा भज्जाहिं वा धूयाहि वा पुत्तेहिं वा सुहाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि वि अवराहंसि सयमेत्र गरुथं दंडं निवत्तेइ, तं जहा - सीओदगवियसि वा कार्य उच्छोलित्ता भवइ, उसिणोद्गवियडेण वा कार्य ओसिंचिता भवइ, अगणिकाएणं कार्य उवडहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेतेण वा तयाइ वा कष्णेण वा छियाए अभिमानी को इतना ही अशुभ फल नहीं प्राप्त होता, अपितु इससे भी अधिक फल भोगना पड़ता है। उसे दिखलाते हैं- इस लोक या परलोक में, जो पुरुष अभिमानी है, उग्रतर है, अहंकारी है, प्रकृति से चपल है और मानी है, उसको गर्व जनित पाप कर्म का बन्ध होता है, अर्थात् अभिमान के कारण कुत्सित कर्म उत्पन्न होते हैं । यह मानप्रत्ययिक क्रियास्थान कहा गया है ॥ १० ॥ અભિમાનીને એટલું જ અશુભ ફળ પ્રાપ્ત થાય છે, તેમ નહીં પણ તેનાથી પણ વધારે ફળ તેને ભેગવવું પડે છે, હવે તે બતાવે છે—આ લેક અથવા પરલેાકમાં જે અભિમાની પુરૂષ છે, ઉગ્રતર છે, અહંકારી છે, પ્રકૃતિથી ચપળ છે, અને માની છે, તેને ગવથી થવાવાળા પાપકમના અધ થાય છે. અર્થાત્ અભિમાનના કારણે કુત્સિત ક્રમ ઉત્પન્ન થાય છે. આ માન પ્રત્યયિક ક્રિચાસ્થાન કહેલ છે. ૫૧ ના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy