SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टोका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् १८७ विसंवादेति सयमेव हीणे दीणे दुटे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविट्टे करयलपल्हत्थमुहे अज्झाणोवगए भूमिगयदिहिए झियायइ, तस्स गं अज्झत्थया आसंसइया चत्तारि ठाणा एव माहिज्जति, तं जहा-कोहे माणे माया लोहे अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्त तप्पत्तियं सावज्जति आहिज्जइ, अट्टमे किरियटाणे अज्झत्थवत्तिएत्ति आहिए ।।सू०९॥२४॥ छाया-अथाऽपरमष्टमं क्रियास्थानम् अध्यात्मपत्ययिकम् इत्याख्यायते । तथानाम कश्चित्पुरुषः नास्ति खलु कोऽपि किञ्चिदिसम्बादयिता इति स्वयमेव हीनो दीनो दुष्टो दुर्मनाः आहतमनःसंकल्पः चिन्ताशोकसागरसंपविष्टः करतलपर्यस्तमुखः आतध्यानोपगतः भूमिगतदृष्टिः ध्यायति । तस्य खल्वाऽऽध्यात्मिकानि आसंशयितानि चत्वारि स्थानानि एवख्यायन्ते, तद्यथा-क्रोधो मान माया लोभः, अध्यात्मिका एवं क्रोधमानमायालोभाः । एवं खलु तस्य तत्प त्ययिकं सावध मित्याधीयते । अष्टमं क्रियास्थानम् अध्यात्मप्रत्ययिकमित्याख्यातम् ॥सू० ९॥२४॥ टीका-सम्पति-अष्टमं क्रियास्थानमाह-'अहावरे' अथापरम् 'अट्टमे' अष्टमम् 'किरियट्ठाणे' क्रियास्थानम् 'अज्झत्थातिर' अध्यात्मपत्ययिकम्आत्मानमधिकृत्य प्रवर्तते- इत्यध्यात्मम् । तत्र क्रोधादिनिमित्तकम् 'त्ति आहिजई' (८) अध्यात्म प्रत्ययिक क्रियास्थान 'अहावरे अट्टमे किरियट्ठाणे' इत्यादि । टीकार्थ-आठवां क्रियास्थान अध्यात्मप्रत्ययिक कहलाता है। आत्मा के आश्रित जो हो सो आध्यात्म है। तात्पर्य यह है कि यह क्रियास्थान क्रोध आदि के निमित्त से होता है। इसका स्वरूप इस (८) अध्यात्मप्रत्ययि व्यास्थान 'अहावरे अट्टमे किरियाणे' त्याह ટીકાઈ–-આઠમું ક્રિયસ્થાન અધ્યાત્મ પ્રત્યયિક કહેવાય છે. આત્માના આશ્રયથી જે હોય તે અધ્યાત્મ છે. તાત્પર્ય એ છે કે-આ ક્રિયારથાન ક્રોધ વિગેરેના નિમિત્તથી હેય છે. તેનું સ્વરૂપ આ પ્રમાણે છે-કઈ પુરૂષ એ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy