SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८८ सुत्रकृतानसूत्रे इत्याख्यायते । 'से जहाणामए' तद्यथानाम 'केइपुरिसे' कश्चित्पुरुषः 'णत्थि णं किंचि विसंवादेई' नास्ति खलु किश्चिद् विसंवादयिता-ईषदपि क्लेशकारका, इति, तथापि 'सयमेव' स्वयमेव 'होणे-दीणे-तुडे-दुम्मणे' हीनो दीनो दुष्टः दुर्मनाः तत्र हीनो-निन्दितप्रकृतिका, दीन:-शोकनाही, दुष्ट:-दोषयुक्तः। दुर्मनाः-दुःखितमिव मनो विद्यते यस्य स दुर्मनाः-उद्विग्नचित्तः 'ओहयमणसंकप्पे अपहतमन:संकल्पः-अपहतो विनष्ट इव विद्यते मनसः सङ्कल्पो यस्य स तथा निराशः सन् , 'चिंतासोगसागरसंपविटे' चिन्ताशोकसागरसंपविष्टः, चिन्तया शोकसमुद्रे प्रविष्ट इव परिदृश्यमानः, 'करतलपल्हत्थमुहे' करतलपर्यस्तमुखः-करतले पर्यस्तं न्यस्तं मुखं यस्य स तथा, 'अट्टज्झागोवगए' आर्तध्यानोपगतः 'भूमिगयदिहिए' भूमि गतदृष्टिः 'झियायइ' ध्यायति-चिन्तां करोति, दृश्यते कदाचित्कोऽपि पुरुषोऽकारणमेव चिन्तया चाऽऽर्तमनाः करतले मुखमाधाय भूमौ दत्ताऽधानो ध्यायन , तत्र बाह्यचिन्ताकारणस्याऽभावात्-आन्तरेण कारणेन भवितव्यम् । किं तत्कारणं तत्राह-'तस्स' तस्य पुरुषस्य 'णं अज्झत्थया' 'ण' खलु-निश्चयेन आध्यात्मिकानि. आत्मोत्पन्नानि 'आसंसाया' आसंशितानि-निश्चयं विद्यमानानि, यद्वा-सन्देहप्रकार है-कोई पुरुष ऐसा है कि किसी विसंवाद बाह्य कारण के बिना ही हीन, दीन, दुष्ट (दोषयुक्त) दुःखित मनवाला-उद्विग्नचित्त, हताश, चिन्ता और शोक के सागर में डुबा हुआ, हथेली पर मुख को थामे हुए, आर्तध्यान से युक्त एवं धरती की और नजर लगाए हुए होता है। वह चिन्ता में गुस्त रहता है। तात्पर्य यह है कि कोई-कोई मनुष्य निष्कारण ही चिन्ता से पीडित मन वाला, हथेली पर टुड्डी थामे और नीचे की ओर दृष्टि किए कुछ सोच-विचार करता है। वहां चिन्ता का कोई बाहरी कारण नहीं होता, अतएव कोई आन्तरिक कारण होना चाहिए, वह कारण क्या है ? सो कहते हैं-ऐसे पुरुष की चिन्ता से मन में होने वाले चार હોય કે-કેઈ વિસંવાદનું બાહ્ય-બહારના કારણ વિનાજ હીન, દીન, ચિન્તા અને શોકના સાગરમાં ડૂબેલે, હથેલી પર મુખને થોભીને, આર્તધ્યાનથી યુક્ત તથા ધરતી તરફ નઝર લગાવેલ હોય છે, તે ચિન્તામાં મગ્ન રહે છે. કહેવાનું તાત્પર્ય એ છે કે--કોઈ કંઈ મનુષ્ય નિષ્કારણ-કારણ વિના જ ચિન્તાથી પીડિત મનવાળા, હથેલી પર માથુ રાખેલ અને નીચેની તરફ નજર કરીને કંઇક એચ-શેક યુક્ત બનીને વિચારતા હોય છે. ત્યાં ચિતાનું કઈ બાહ્ય કારણ હતું નથી, તેથી જ કોઈ આન્તરિક-અંતરનું કારણ હેવું જોઈએ, તે શું કારણું છે? તે બતાવે છે–એવા પુરૂષને ચિંતાથી श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy