SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् १८५ मूलम्-अहावरे सत्तमे किरियट्राणे अदिन्नादाणवत्तिएत्ति आहिज्जइ, से जहाणामए केइपुरिसे आयहेडं वा जाव परिवारहेडं वा सयमेव अदिन्नं आदियइ अन्नेणं वि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, सत्तमे किरियटाणे अदिन्नादाणवत्तिएत्ति आहिए ॥सू०८॥२३॥ छाया-अथाऽपरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमिस्याख्यायते । तघथानाम कश्चित्पुरुषः आत्महेतो वा यावत् परिवारहेतो वा स्वयमेव अदत्तमाददाति अन्येनाऽपि अदत्तमादापयति, अदत्तमाददानमन्यं समनुजानाति, एवं खलु तस्य तत्पत्ययिकं सावद्यमित्याधीयते सप्तमं क्रियास्थानमदत्तादानमत्ययिकमित्याख्यातम् ॥५० ८॥२३॥ टोका-षष्ठं क्रियास्थानं दर्शयित्वा सप्तम दर्शयितुमाह-'अहावरे' अथा. परम् 'सत्तमे' सप्तमम् 'किरियट्ठाणे' क्रियास्थानम् 'अदिन्नादाणवत्तिए' अदत्तादानपत्ययिकम् , अदत्तस्याऽऽदानं-ग्रहणं तदेव प्रत्ययः-कारणं यस्य तत्तथा, 'त्ति आहिज्जई' इत्याख्यायते 'से जहाणामए' तद्यथानाम 'केइपुरिसे' कवित्पुरुष: 'आयहेउवा' आत्महेतो वा 'जाव' यावत्-यावत्पदेन ज्ञात्यगारयोर्ग्रहणम् , 'परिवारहेउवा' परिवारहेतो वा 'सय मेव' स्वयमेव 'अदिन्नं आदिय' अदत्त (७) अदत्तादान प्रत्ययिक क्रियास्थान 'अहावरे सत्तमे किरियट्ठाणे' इत्यादि। टीकार्थ-छठा क्रियास्थान दिखलाकर सातवां क्रियास्थान दिखलाते हैं-सातवां क्रियास्थान अदत्तादान प्रत्ययिक कहलाता है। उसका स्वरूप इस प्रकार है-कोई पुरुष अपने निमित्त अथवा यावत् परिवार के निमित्त स्वयं ही अदत्त को ग्रहण करता है अर्थात् धन के स्वामी से याचना (७) महत्तहान प्रत्याठियास्थान'अहावरे सत्तमे किरियट्रोणे' त्यादि ટીકાર્યું–છટકું કિયાથાન કહીને હવે સાતમું કિયાસ્થાન બતાવવામાં આવે છે.--સાતમું કિયાસ્થાન અદત્તાદાન પ્રત્યધિક કહેવાય છે. તેનું સ્વરૂપ આ પ્રમાણે છે. કેઈ પુરૂષ પોતાના નિમિત્તે અથવા યાવતુ પરિવારને નિમિત્તે પિતે જ અદત્ત (માલિકે આપ્યા વગરનું) ગ્રહણ કરે છે. અર્થાત્ ધનના માલિક શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy