SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतानसूत्रे छापा-अथाऽपर पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डपत्ययिकमित्या ण्यायते । तद्यथानाम कश्चित् पुरुषः मातृभिर्वा पितृभिर्वा भ्रातृभिर्वा भगिनीभिवा मार्याभिर्वा पुत्रै वा दुहितमिळ स्नुषाभि व सार्धं संवसन् मित्रममित्रमेव मन्पमानः मित्रं हतपूर्वो भवति दृष्टिविपर्यासदण्डः, तपथानाम कोऽपि पुरुषो ग्रामघाते का, नगरघाते वा, खेट्याते वा, कर्वटघाते वा, मडम्वधाते वा द्रोण' मुखघाते वा, पट्टनघाते बा, आश्रमघाते वा, सन्निवेशघाते वा, निर्गमघाते वा, राजधानीघाते वा, अस्तेनं स्तेनमिति मन्यमानःअस्तेनं हतपूर्वो भवति दृष्टिविपसिदण्डः । एवं खलु तस्य तत्पत्मयिक सावधमित्याधीयते, पञ्चमं दण्डसमादान दृष्टिविपर्यासदण्डपत्ययिकमित्याख्यातम् । मू०६-२१॥ टीका-चतुर्य क्रियास्थान निरूपितं, सम्प्रति-श्चिमं क्रियास्थानं दर्शयितुमाह-'अहावरे' अथाऽपरम् 'पंचमे' पञ्चाम् ‘दंडसमादाणे' दण्डसमादान क्रियास्थानम् 'दिट्टिविपरियासियाइंड तिर ति पाहिज्जए' दृष्टिविपर्यासदण्डपत्ययिकमित्याख्यायते दृष्टेः बुद्धेविपर्यासोऽन्यथा भारः यथा शुक्तो रजतमितिप्रत्ययः । वस्तुतोहि शुक्तिका तत्राऽऽस्ते, किन्तु चक्षुर्दोषबलात् तामज्ञात्वा तत्र रजतं प्रत्य. भिनानद् भवति दृष्टिविपर्यासः । तमेव दृष्टिविपर्यासं मूत्रकारो दृष्टान्तद्वारा दर्शयति-से जहाणामए' इति, तद्यथानाम 'केइपुरिसे' कश्चित्पुरुषः, 'माई हिं (५) दृष्टि विपर्यासदंड 'अहावरे पंचमे दंडममादाणे' इत्यादि। टीकार्थ--चौथा क्रियास्थान कहा जा चुका । अब पांचवे क्रियास्थान का निरूपण करने के लिए कहते हैं-पांचवां क्रिस्थान दृष्टि विपर्यास प्रत्ययिक कहलाता है। दृष्टि अर्थात् बुद्धि के अन्यथाभाव को जैसे सीर को चांदी समझ लेने को दृष्टिविपर्यास कहते हैं। वास्तव में कहीं सीप पडी है, किन्तु नेत्रों के दोष के कारण उसे चाँदी जानना दृष्टि विपर्यास है। सूत्रकार दृष्टान्न द्वारा उसे प्रदर्शित करते हैं जैसे (५) १ विपर्यास 'अहावरे पंवमे दंडसमादाणे' त्या ટીકાર્થ– ચોથું ક્રિયાસ્થાન કહેવામાં આવી ગયું હવે પાંચમાં ક્રિયાસ્થાનનું નિરૂપણ કરવા માટે સૂત્રકાર કથન કરે છે –પાંચમું ક્રિયસ્થાન દષ્ટિ વિપર્યાય પ્રત્યયિક કહેવાય છે દૃષ્ટિ અર્થાત બુદ્ધિના અન્યથા ભાવને -જેમ સીપને ચાંદી સમજી લે તેને દષ્ટિ વિપર્યાસ કહેવામાં આવે છે. વાસ્તવિક રીતે કયાંક છીપ પડી હોય તેને નેત્રના દોષથી ચાંદી માની. લેવી. તે દષ્ટિ વિપર્યાય છે. સૂત્રકાર દૃષ્ટાન્ત દ્વારા તે સમજાવે છે-જેમ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy