SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् कर्तने, किन्तु अन्यस्यैव कर्तने तदिच्छा, तथापि देवोपहतस्य कस्यचिदन्यस्य कतनं जातम् । 'एवं खलु तस्स तप्पत्तियं सावज्ज आहिज्नई एवं खलु तस्य तत्मत्ययिकं सावध माधीयते, एवं कुर्वतस्तस्य कृषिकस्य सावधर्मवन्धो भवति। 'चउत्थे दंडसमादाणे' चतुर्थ दण्डसमादानम् 'अकम्हा दंडवत्तिए' अकस्माइण्डपत्ययिकम् 'आहिए' आख्यातम्-कथितम् ॥सू०५-२०॥ ___ मूलम्-अहावरे पंचमे दंडसमादाणे दिट्टिविपरियासिया दंडवत्तिए त्ति आहिज्जइ, से जहा णामए केइपुरिसे माईहिं वा पिईहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहि वा धूताहि वा सुण्हाहिं वा सद्धिं संवसमाणे मित्ते अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ, दिट्ठिविपरियासिया दंडे। से जहा णामए केइपुरिसे गामघायंप्ति वा णगरघायंसि वा खेडघायंसि वा कब्बडघायांस वा मडंबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुटवे भवइ दिदिविपरियासिया दंडे, एवं खलु तस्स तप्पत्तियं सावज्जति आहिजइ, पंचमे दंडसमादाणे दिट्रिविपरियासिया दंडवत्तिएत्ति आहिए ।।सू० ६॥ का पौधा उखड जाना है। यह अकस्मात्दंड है। इस प्रकार अफरमात दंड का सेवन करने वाले को उमके निमित्त से पापकर्म का बंध होना है। यह चौदंड मादान अर्थात् क्रियास्थान है, जो अकस्मात्दंड. समादान कहा गया है ।।५।। કર્યો હતો, તે ન ઉખડતાં અનાજને છોડ ઉખડી જાય છે, તેને અકસ્માત દંડ કહેવાય છે. આ રીતે અકસ્માત દંડનું સેવન કરવાવાળાને તેના નિમિત્તે પાપકમને બંધ થાય છે. આ ચોથો દંડ સમાદાન અર્થાત ક્રિયાસ્થાન છે. જેને અકસ્માત્ દંડ સમાધાન કહેવામાં આવે છે. ૫ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy