SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ - - समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ___ १७३ सालीणि वा वीहीणि वा कोदवाणि वा कंगूण वा परगाणि वा रालाणि वा णिलिज्जमाणे अन्नयरस्स तणस्त वहाए सत्थं णिप्तिरेज्जा, से सामगं तणगं कुमुदगं विहीऊ स कलेसुयं तर्ण छिदिस्लामि त्ति कटु सालिं वा वीहिं वा कोहवं वा कंगुं वा परगं वो रालयं वा छिदित्ता भवइ, इति खलु से अन्नस्त अटाए अन्नं फुसइ अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिज्जइ, च उत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥सू०५॥२०॥ छाया-अथापरं चतुर्थ दण्डमपादानम् अकस्माद्दण्डपत्ययिकमित्याख्यायते, तद्यथानाम कश्चि-पुरुषः कच्छे वा यावद् वनदुर्गे वा मृगवृत्तिका संकल्प भृगपणिधान: मायाय गन्ता एते मृगा इति कृत्या अन्यतरस्य मृगस्य वधाय इषुपायाम्प खलु निःमृजे।। स मृगं दनिष्पानि इति कृया तित्तिरं वा वर्तकं वा चटकं वा लाकं वा कपोतक वा कहीं वा कपिञ्जलं वा पापा. दयिता भवति । इह खलु सोऽस्पस्य अर्थाय अन्य स्पृशति अस्माद् दण्डः। तद्यथा नाम कश्चित्पुरुषः शालीन वा ब्रीहीन कोद्रवान् वा कशून् वा परकान् वा रालान् वा अपनयन् अन्यतरस्य तृणस्य वधाय शस्त्रं नि सृजेत् स श्यामाकं तृग कुमुदक बोहयुछूितं कलेसु तृगं छे: त्यानोति कृता शालि वा बहिं वा क्रोद्रवं वा कछुवा परकं वा राल वा छेनुं भवति इति स खलु अन्यस्य अर्थाय अन्यं स्पृशति अकस्माद् दण्डः । एवं खलु तस्य तत्पत्ययिकं सावद्यम् आधीयते चतुर्थ दण्डसमादानम् अकस्मादण्डपत्ययिकमाख्यातम् ॥मू.५=२०॥ टोका-सूत्रे तृतीयं हिंसाप्रायकं दण्ड समादा कथितं सम्मति चतुर्थ मकस्माइंडपत्यायिक क्रियास्थानमाह-'हावरे' इत्यादि । 'हावरे' अथाऽपरम् (४) अकस्मात्दंड क्रियास्थान 'अहावरे चउत्थे' इत्यादि। टीकार्थ-तीसरा हिंसाप्रत्ययिकदंड समादान कहा गया, अब चौथा अकस्मात् दंडपत्ययिक क्रियास्थान कहते हैं। कोई मृग बध की (૪) અકસ્માત્ દંડ ક્રિયસ્થાન 'अहावरे च उत्थे' त्याल ટીકાર્થ–ત્રીજે હિંસા પ્રત્યયિક દંડ સમાધાન કહેલ છે.–હવે આ ચોયો અકસ્માત્ દંડ પ્રત્યાયિક ક્રિયાસ્થાન કહેવાય છે. કેઈ મૃગવની આજી શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy