SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७२ सूत्रकृताजस्तो तत्पल्यायिक हिंसापत्ययिक हिंसाकारकम् 'सावति आहिज्ज' सावयम्साक्यकर्मबन्धो भवतीत्याधीयते 'तःचे' तृतीयम् 'दंडसादणे' दण्डसमादानम् क्रियास्थानम् हिंसादंडवत्तिए' हिंसादण्डप्रत्यायिकम् 'आहिए' आख्यातम्' कथितम् । बहवो हि पुरुषा एतादृशा भवन्ति ये 'यद्ययं पुरुषो जीवन् तिष्ठेत् तदा मां कदाचिद् घातयिष्यति' इति मत्वा तं स्वयं निम्नन्ति, अन्येन वा निसर्जयन्ति अथवा घ्नन्तमन्यं प्रेरयन्ति तेषां हिंसाकारणक: सावधर्मवन्धो भवतीति सूत्रस्याऽभिमायः ॥ सू०४ ॥ १९ मूलम् -अहावरे च उत्थे दंडसमादाणे अकम्हादंडवत्तिए त्ति आहिज्जइ, से जहा णामए केइपुरिसे कच्छंसि वा जाव वणविदुग्गंति वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मिय. स्स वहाए उसुं आयामेत्ता णं णिसिरेज्जा, से मियं वहिस्सामि त्तिकह तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा वा कविं वा कविजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसइ अकम्हादंडे । से जहा णामए केइपुरिसे करने वाले पुरुष को हिंसा के निमित्त से पापकर्म का बन्द होता है। यह तीसरा हिंसा प्रत्ययिक क्रियास्थान कहा गया है। बहुत से पुरुष ऐसे होते हैं जो समझते हैं कि यदि यह जीव जीवित रहेगा तो कदाचित् मुझे मार डालेगा ऐसा समझकर वे उसे स्वयं ही मारदेते हैं या दूसरे द्वारा मरवा देते हैं अथवा मारने वाले का अनुमोदन करते हैं। ऐसे पुरुषों को हिंसाकारणक पापकर्म बंधता है। यह सूत्र का आशय है॥४॥ વાળા પુરૂષને હિંસા નિમિત્ત પાપકર્મને બંધ થાય છે. આ ત્રીજુ હિંસા પ્રત્યયિક નામનું ફિયાસ્થાન કહેવામાં આવેલ છે ઘણુ મનુ એવા હોય છે કે—જેઓ એવું સમજે છે કે-જે આ જીવ જીવતે રહેશે તે કદાચ મને મારી નાખશે. એવું સમજીને તેઓ સ્વયં તેને મારી નાખે છે, અથવા બીજાનાથી મરાવી નાખે છે, અથવા મારવાવાળાને અનુમોદન-ઉત્તેજન આપે છે, એવા પુરૂને હિંસા કારણુક પાપકર્મને બંધ થાય છે. આ પ્રમાણે સૂત્રને ભાવ છે. ૧૪ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy