SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे मंता' गन्धवन्ति-विलक्षणगन्धसमवेतानि । 'रसमंता' रसन्ति-विलक्षण मधुपरा गयुक्तानि 'फासमंता' स्पर्शवन्ति-मृदुस्पर्शवन्ति 'पासाईया' प्रासादिकानि-आह्वादकारीणि 'दरिसणिज्जा' दर्शनीयानि-द्रष्टुं योग्यानि 'अमिरूपाणि-सुजातरूपवन्ति, पडिरूवा' प्रतिरूपाणि-अनन्यसाधारणानि, 'तीसे गं पुक्खरिणीए' तस्याः खलु पुक्खरिण्याः 'बहुमज्झदेसभाए' बहुमध्यदेश मागे-मध्यप्रदेशे, 'एगे महं पउमबरपोडरिए वुइए' एकं महत् पद्मवरपुण्डरीकं कमलमुक्तम् , एकं विल क्षणं सर्वसुजातकमलेभ्यः श्रेष्ठकमलं तस्या मध्यभागे विद्यते । 'अणुपुव्वुहिए' आनुपूळ उत्थितं तत् श्वेतं कमलं विलक्षणरचनया युक्तम्, पङ्कादूर्ध्वगतम्, 'उस्सिए' उच्छितम्-अत्यूर्वस्थितम् 'सइले' रूचिरम्-सुन्दरम् 'वण्णवंते' वर्णवत् 'गंधमंते' गन्धवत्-सुरभिगन्धयुक्तम् 'रसमंते' रसवत्-सुस्वादुरसयुक्तम् ‘फासमंते विलक्षणस्पर्शवत् । 'पासाईए' प्रासादिकम्-प्रसादगुणोपेतम् , 'जाव पडिरूवे' यावत् मतिरूपम्-दर्शनीयमभिरूपं पतिरूपम् 'सवावंति च णं तीसे' सर्वस्या अपि खलु तस्याः 'पुक खरिणीए' पुष्करिण्याः 'तत्थ तत्थ देसे देसे' तत्र तत्र देशे देशे-प्रत्येकादेशे, 'तहिं तहि तस्मिन् तस्मिन् 'बह वे बहूनि 'पउमवरपोंडरिया वुझ्या' पावरपुण्डरीकाणि उक्तानि-बहूनि कमलानि सन्ति, 'अणुपुव्वुद्विया' आनुपूा उत्थितानि 'उसिया' उच्छ्रितानि पङ्काल गतानि 'रुइला' रुचिराणि 'जाव पडिरूमा' यावत्प्रतिरूपाणि-पूर्वोक्त सर्वगुणसम्पन्नानि 'सव्वा. वंति च णं तीसे पुक्खरिणीए' सर्वस्या अपि खलु तस्याः पुष्करिण्या: 'बहु मज्झदेसभाए' बहुमध्यदेशभागे 'एग महं पउमवरपोंडरीयं वुइयं' एकं महत् पद्म मनोज्ञ गंध वाला, सुस्वादु रसवाला और मनोहर सार्शवाला है। वह दर्शक के चित्त को प्रसन्नता प्रदान करनेवाला यावत् प्रतिरूप है अर्थात् दर्शनीय, अभिरूप और प्रतिरूप है। उस सम्पूर्ण पुष्करिणी में बहुत से पद्मवर पुण्डरीक कहे गये हैं। वे अनुक्रम से ऊँचे उठे हुए, कीचड़ से ऊपर निकले हुए रुचिर यावत् प्रतिरूप हैं। अर्थात् पूर्वोक्त सब गुणों આનંદ આપનાર ગંધવાળું, સારા સ્વાદ યુક્ત રસવાળું, અને મનહર સ્પર્શ વાળું હોય છે. તે જોનારના ચિત્તને પ્રસન્નતા આપનાર યાવત્ પ્રતિરૂપ છે. અર્થાત દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. તે સંપૂર્ણ પુષ્કરિણીમાં ઘણા કમળ-પદ્મવરપુંડરીકો આવેલા છે. તે અનુક્રમથી ઉંચા ઉઠેલા કાદવથી ઉપર નીકળેલા મનને ગમનાર રૂચિર યાવત્ પ્રતિરૂપ છે, અર્થાત્ પૂર્વોક્ત સઘળા ગુણોથી યુક્ત હોય છે, તે પુષ્કરિણી-વાવની વચ્ચોવચ્ચ એક श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy